________________
सागारधमेः ।
तनिषेधार्थ तु हुङ्कारादिना सञ्ज्ञाकरणेपि न दोषः । अथवा गृद्धयै भोजनाभिकांक्षाप्रवृत्त्यर्थ । तथा मुञ्चन्। कं, सक्लेश कोदैन्याद्यविशुद्धपरिगाम। कथं, पुराऽनु च पूर्व पश्चाच्च । किंविशिष्टं मौन, तपःसंयमबहणं इच्छानिरोधस्य प्राणेन्द्रियसंयमस्य च पुष्टिकरम् ॥ ३४ ॥
मौनस्य तपोवर्द्धकत्वं श्रेयःसञ्चायकत्वं च श्लोकद्वयेन समर्थयते__ अभिमानावने गृद्धि-रोधार्धियते तपः ।
मौन तनोति श्रेयश्च-श्रुतप्रश्रयतायनात् ।। ३५ ॥ . टीका-वर्धयते । किं तत्, मौन । किं, तपः । कस्मिन्निमित्ते सति, अभिमानावने अयाचकत्वव्रतरक्षायां सत्यां । तथा गृद्धिरोधात् भोजनलौल्यप्रतिबन्धाद्धेतोः । तथा तनोति स्फीतीकरोति । किं तत् , मौन। किं, श्रेयः पुष्यं। कस्मात्, श्रुतप्रश्रयतायनात् श्रुतज्ञानविनयानुबन्धात् ॥ ३५ ॥
शुद्धमौनान्मनःसिद्धया शुक्लध्यानाय कल्पते । वाक्सिया युगपत्साधुत्रैलोक्यानुग्रहाय च ॥ ३६ ॥ टीका-कल्पते सम्पद्यते समर्थो भवति । कोऽसौ, साधुदेशसंयतः संयतश्च । कस्मै, शुक्लध्यानाय । कया, मनःसिद्ध्या चित्तवशीकरणेन । कस्मात् जातया, शुद्धमौनात् भोजनादौ निरतिचारमौनव्रतात् । तथा साधुः कल्पते । कस्मै, त्रैलोक्यानुग्रहाय त्रिजगद्भव्यजनानुपकर्तुं । कथं, युगपत् एककालं । कया, बाक्सिया युगपत्रिजगदनुग्रहसमर्थभारतीविभूत्या ॥ ३६ ॥ नियतकालिकसार्वकालिकमौनयोरद्योतनविशेषनिर्णयार्थमाह- . . .
उद्योतनं महेनैकघण्टादानं जिनालये। असार्वकालिके मौने निर्वाहः सार्वकालिके ॥ ३७ ॥ १ हुंकारांगुलिखात्कारभूधचलनादिभिः । .. मौनं विदधता संश विधातव्या न गृद्धये ॥
भनेत्रहुंकारकरांगुलीभिद्धिप्रवृत्यै परिवयं संज्ञाम् । करोति भुक्तिं विजिताक्षवृत्तिः स शुद्धमौनव्रतवृदिकारी ॥ २ सर्वदा शस्यते जोपं भोजने तु विशेषतः । रसायनं सदा श्रेष्ठं सरोगत्वे पुनर्न किम् ।।