SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ चतुर्थोध्यायः । १०३ ऽन्तरा कूर्चनगरे महीधरराजतनयां वनमालां परिणीतवान् । ततश्च रामेण सह परतो देशान्तरं यियासन् स्वभार्यो वनमालां प्रतिमोचयति स्म । सा तु तद्विरहकातरा पुनरागमनमसम्भावयन्ती लक्ष्मणं शपथानकारयत् । यथा प्रिये राम मनीषिते देशे परिसंस्थाप्य यद्यहं भवती स्वदर्शनेन न प्रीणयामि तदा प्राणातिपाता दिपातकिनां गतिं यामीति । सा तु तैः शपथैरतुष्यन्ती यदि रात्रिभोजनकारिणां शपथं करोषि तदा त्वां प्रतिमुञ्चामि, नान्यथेति । स च तथेत्यभ्युपगत्य देशान्तरं प्रस्थितवानिति ॥ २६ ॥ लौकिकसंवाददर्शनेनापि रात्रिभोजनप्रतिषेधमाह यत्र सत्पात्रदानादि किंचित्सत्कर्म नष्यते । कोऽद्यात्तत्रात्ययमये स्वहितैषी दिनात्यये ॥ २७ ॥ टीका-कः स्वहितैषी आत्मनो लोकद्वयेऽपि पथ्यमिच्छुः अद्यात्, न कश्चित्स्व हतैषी भुञ्जीतेत्यर्थः। क, तत्र दिनात्यये रात्रिसमये किंविशिष्टे अत्ययमये दोषभूयिष्ठे दोषनिर्वते वा । यत्र किं, यत्र नेष्यते बाबैरपि नाभिमन्यते । किं तत्, सत्कर्म शुभक्रिया । किंविशिष्टं, किञ्चित् किमपि । किं पुनः सर्व । किं विशिष्टं तत्, सत्पात्रदानादि सत्पात्रदानं स्नानं देवार्चन माहुतिः श्राद्ध विशेषतो भोजनं च ॥ २७ ॥ दिनरात्रिभोजनद्वारेण पुंसामुत्तममध्यमजघन्यभावमाह-- भुञ्जतेऽहः सद्वर्या द्विर्मध्याः पशुवत्परे। राश्यहस्तद्वतगुणान् ब्रह्मोद्यानावगामुकाः ॥ २८॥ टीका-भुञ्जते अनन्ति । के ते, चर्या उत्तमाः शुभकर्मणोल्वणाः । कथं, सकृत एकवारं । कस्य, अन्हो दिनस्य मध्ये । तथा भुञ्जते । के, मध्या मध्यमाः शुभक्रियाभिरनुत्तमाधमाः। कय, द्विः द्विवारं । कस्य, अन्हः। तथा परे अधमाः पापकर्माणः भुञ्जते । किंवत्,पशुवत् गोमहिषादिभिस्तुल्यं । कयं,राज्यइनकंदिन। किविशिष्टाः सन्तो,नावगामुकाः अजानानाः। कान् ,तद्वतगुणा माहुतिः श्राद्ध जनद्वारेण पुंसा विर्भध्याः पालकाः ॥ २८ : कर्थ,
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy