SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ १०२ सागारधर्मः । वा उत्सङ्गे मध्ये यस्यान्नपानादेर्भोज्यवस्तुनस्तथोक्तं । तत्र यूका भोजनेन सह भुक्ता जलोदरं करोति, कौलिकः कुष्ठं, मक्षिका छर्दि, मनिका मेोहानि व्यञ्जनान्तः पतितो वृश्चिकस्तालुव्यथां, कण्टकः काष्ठखण्डं वा गलव्यथां, वालश्व गले लम: स्वरभङ्गमित्यादयो दृष्टदोषाः सर्वेषां प्रतीतिकरा रात्रि - भोजने सम्भवन्ति। तथा अप्रेक्ष्यजन्तुकमपि अप्रेक्ष्यः स्तमसा छत्वाद् दृष्टुमशक्या जन्तुका अल्पजन्तवः सुक्ष्मजीवाः कुन्थ्वादयो जलघृतादिमध्ये पतिताः मोदकखर्जूराद्यनुषङ्गणो वा यत्र तत्तथोक्तं । किं च । निशि भोजने क्रियमाणेऽवश्यं पानः सम्भवति । तत्र च षड्जीवनिका येवधोऽवश्यम्भावी । भोजनधावनादौ च जलगतजन्तुविनाशो जलोज्झने च भूमिगत कुन्थुपिपीलिकादिजन्तुघातश्च संभवति । तथा प्रेताद्युच्छिष्टमपि प्रेता अधमव्यंतरा आदयो येषां पिशाचराक्षसादीनां तैरुच्छिष्टं स्पर्शादिना अभोज्यतां नीतं । एते पूर्वे चादृष्टदोषाः । तथा उत्सृष्टमपि प्रत्याख्यातमपि वस्तु घोरान्धकाररुद्धदृशां तदुपलक्षणासम्भवादेषोऽप्यदृष्टो दोषः ॥ २५ ॥ वनमालादृष्टान्तेन रात्रिभोजनदोषस्य महत्तां दर्शयतित्वां यद्युपैमि न पुनः सुनिवेश्य राम, लिप्ये वधादिकृदधैस्तदिति श्रतोऽपि । सौमित्रिरन्यशपथान्वनमालयैकं, दोषा शिदोषशपथं किल कारितोऽस्मिन् ॥ २६ ॥ टीका - किल रामायणे ह्येवं श्रूयते । कारितो विधापितः । कोऽसौ, सौमित्रिर्लक्ष्मणः । कया, वनमालया स्वभार्यया । कं दोषा शिदोषशपथ दोषाशिनो रात्रिभोजिनो दोषो महापातकाख्यः तेन लिप्येऽहमिति शपथं । किंविशिष्टम्, एक शपथान्तररहितं । क, अस्मिन् लोके । किंविशिष्टोऽपि, श्रितोऽपि प्रतिपन्नोऽपि । कानू, अन्यशपथान् शपथान्तराणि । कथं, इति अनेन प्रकारेण । यदि नोपैमि नागच्छामि । कां त्वां । कथं पुनर्व्याघुट्य । किं त्वा, सुनिवेश्य सुव्यवस्थित कृत्वा । कं रामं । तत् ततः लिप्ये संयुज्येऽहं । कैः कर्तृभिः, गोस्ध्यादिघातकादिपापैः । तत्कथा यथा- लक्ष्मणो दशरथपितृनिदेशात्सह रामेण सीतया च दक्षिणापथे प्रस्थितो
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy