________________
चतुर्थोध्यायः ।
गृहस्थस्य हिंसादुष्परिपाल्यत्वशङ्कामपाकरोतिबिजलते लोगेाचरन् कोमोक्ष्यत । भाषेकसाधना बन्धुमाक्षी नाभविष्यताम् ॥ २३ ॥ ट्रीका -अमोक्ष्यत मोक्षमगमिष्यत । कोडमा, कोऽपि मुमुक्षुः । किं कुर्वन, चरन् चेष्टमानः । कस्मिन् क्क- न क्वापि प्रदेशे । कस्मिन, लोके जगत्ति । किंविशिष्टे, विष्वग्जीवचिते समन्ताज्जन्तुव्याप्ते । चेद्यदि वा नाम - विप्यतां नाजनिष्यतां । कौ, बन्धमोक्षौ । किंविशिष्टौ भवैकसाधनौ भावः परिणाम एकमुत्कृष्टं प्रधानं साधनं निमित्त ययोः । तत्र शुभाशुभोपयोगौ पुण्यापापरूपबन्धस्य शुद्धोपयोगश्च मोक्षस्य प्रधानं कारणमिति विभागः॥ २३ ॥
*
1
एवमतिचारपरिहारद्वारेणाहिंसाणुत्रतपरिपालनमुपदिश्य साम्प्रतं रात्रिभो - जनवर्जन व्रतबलेन तदुपदिशन्नाह -
अहिंसा रक्षार्थं मूलत विशुद्धये ।
१०१
नक्तं भुक्ति चतुर्धापि सदा धीरखिधा त्यजेत् ॥ २४ ॥ टीका - त्यजेत् । को मौत की मुक्ति भोजने । कांता, चतुधोऽपि अन्नपानखाद्याकारमपि । कदा, नक्तं रात्रो । कथ, सदा सर्वदा यावज्जीवं । कथं, त्रिया मनोवाक्कायैः । किं विशिष्टः सन, धीरः परीषहोपसर्गेरक्षोभ्यः सत्वभावनानिष्ठ इत्यर्थः । किमर्थ, अहिंसाव्रतरक्षार्थ मूलव्रतविशुद्धये च मूलगुणान्विमलीकर्तुम हिंसाणुत्रतं च रक्षितुमित्यर्थः ॥ २४ ॥ दृष्टादृष्टदोषभूयिष्ठमपि रात्रिभोजनमाचरन्तं वक्रर्माणित्या तिरस्कुर्वन्नाहजलोदरादिकृद्यकाद्यकमप्रेक्ष्यजन्तुकम् ।
प्रेताद्युच्छिष्टमु मृष्टमप्यश्नन्निश्यहो सुखी ॥ २५ ॥ टीका- -अहो आश्चर्य कष्टुं च । भवति । कोऽपौ, जनः । किंविशिष्टः सुखी सुखिनमात्मानं मन्यते । इहामुत्र च दुःखभागेव भवतीति भावः । किं कुर्वन, अश्नन् भोज्यमाहरन् । क्क, निशिरात्रौ । किंविशिष्टम्, जलोदरादिकृद्यकार्यङ्कमपि अपिशब्दोऽन्तदीपकत्वाच्चतुर्भिःपिं विशेषणः सम्बध्यते । जलोदर मादिषी कष्टादीनामपायानां तान् कुर्वन्तीति तत्कृतो. जलोदराद्विहेबचत यकादयश्च यूकामर्कटिकादयस्ते तथाविधा अङ्क : कलङ्का अङ्के