________________
१००
सामारधर्मः ।
.
गृहिणोऽप्यहिंसाव्रतनैर्मल्याय विधिविशेषमाह
कषायविकथानिद्राप्रणयाक्षविनिग्रहात् ।
नित्योदयां दयां कुर्यात्पापध्वान्तरविप्रभाम् ।। २२ ॥ टीका--कुर्यात् । कोसौ; अहिंस'णुवतनैर्मल्यार्थी । कां, दयामनुकम्पां। किंविशिष्टी, नित्योदयां अविच्छिन्नोल्लासां । पुनः किंविशिष्टां, पापध्वान्तरविप्रभां पापं बन्धाद्यतिचारदुष्कृतं तत् ध्वान्तमिव पुण्यप्रकाशविरोधित्वात् तत्र रविप्रभावत्तदनवगाह्यत्वात् ! कस्मात्, कषायेत्यादि-कषायाः क्रोधादयः विकथा मार्गविरुद्धाः कथाः, निद्रा भुक्तान्त्रपरिणामहेतुः स्वापः, प्रणयो मोहः स्नेहानुबन्धान्ममायमिति ग्रहः, अक्षाणि स्पर्शादि विषयरागद्वेषपरिणतानीन्द्रियाणि, तेषां पञ्चदशप्रमादानां विनिग्रहात विधिपूर्वकनिग्रहात् । अत्र मार्गविरुद्धाः कथा भक्तस्त्रीदेशराजसम्बन्धिन्यः । तत्र भक्तकथा इदं चेद श्यामाकपायमोदकादि साधु में ज्य, सावनेन भुज्यते, अहमपि चेदं भोक्ष्ये इयादिरूपा । तथा स्त्रीकथा स्त्रीणां ने।थ्य हारहावभाव दि.वर्णनरूपा ‘कर्णाटी सुरत.पचारचतुरा, ल टी दिग्धा प्रिये त्यादिरूपा वा । तथा देशकथा दक्षिणापथः प्रचुरान्न गनस्त्रीसम्भोगनधानः । पूर्व देशो विचित्रवस्त्रगुडखण्डशालिमद्यादिप्रधानः । उत्तरापथे शूराः पुरुषाः, जविनो वाजिनो, गोधूमप्रधानानि धान्यानि, सुलभं कुंकुम, मधुराणि द्राक्षादाडिमकपित्थादीनि । पश्चिमदेशे सुखस्पर्शानि वस्त्राणि, सुलभा इक्षवः, सितं वारीत्येवमादि । राजकथा--शूरोऽस्मदीयो राजा सधनः शौण्डः गजपतिगौंडः, अश्वपतिस्तुरुष्कः इत्यादिरूपा । एवं प्रतिकूला अपि भक्तादिकथा वाच्याः। यदा तु रागद्वेषावनास्कन्दन् धर्मकथाङ्गत्वेन अर्थकामकथाः कथयति तदा न वैकथिकः स्यात् । एवं प्रणयस्यापि धर्मविरोधित्वेनैव प्रमादत्वं बोध्यम् ॥ २२ ॥
१ पुण्यं तेजोमयं प्राहुः प्राहुः पापं तमोमयम् । तत्पापं पुंसि किं तिष्ठेयादीधितिमालिनि । लेहानुविदहृदयो शानचरित्रान्वितोऽपि न लाध्यः । दीप जापाइपिवा कज्जवमग्निस्य पास ॥