________________
स्तुर्षोभ्यायः ।
मन्त्रादिनापि बन्धादिः कृतो रज्ज्वादिवन्मलः ।
तत्तथा यतनीय स्यान्न यथा मलिनं व्रतम् ॥ १९ ॥ टीका-भवति । कोऽसौ, बन्धादिः बन्धनताडनादिः । किं स्यात्, मल: यथोदितशुद्धिपतिबन्धित्वादहिंसाणुव्रतातिचारःस्यात्तदेकदेशभञ्जकत्वाविशेषा. त् । क्रिविशिष्टः, कृतो विहितः । केन, मन्त्रादिना मन्त्रतन्त्रादिना। न केवल रज्ज्वादिनेत्यपिशब्दार्थः । केनेव, रज्वादिवत् पाशकर्शादिना यथा। तत्तस्माद्यतनीयं मैयादिभावनालक्षणया प्रमादपरिहारपूर्वकचेष्टारूपया च यतनया वर्तितव्यं । कथं, तथा तेन विशुद्धाध्यवसायलक्षणेन प्रकारेण । यथा किं, यथा न स्यात् । किं तत्, व्रतं । किंविशिष्टं, मलिनं सातिचारम् ॥ १९ ॥ अहिंसाणुव्रतम्वीकारविधिमाहहिंस्यहिंसकहिंसातत्फलान्यालोच्य तचतः। ...
हिंसां तथोज्झेन यथा प्रतिज्ञाभङ्गमाप्नुयात् ॥ २० ॥ टीका-उज्झेत् व्रतयेत् । कोऽसो, श्रावकः। कां, हिंसां । कथं, तथा तन स्वशक्त्यनुसारलक्षणेन प्रकारेण। किं कृत्वा, आलोच्य गुरुसधर्मश्रेयोऽ र्थिभिः सह विमृश्य । कानि, हिंस्यहिंसकहिंसातत्फलानि वध्यवधकवधतसाध्यानि । कस्मात्, तत्त्वतः याथातथ्येन । यथा किं, यथा नाप्नुयात् । कोऽसौ, व्रती प्रतिन्निव्रतः । कं, प्रतिज्ञाभग नियमखण्डनम् ॥ २० ॥ - हिंसकादाल्लॅशयति
प्रमत्तो हिंसको हिंस्या द्रव्यभावस्वभावकाः ।
प्राणास्तद्विच्छिदा हिंसा तत्फलं पापसंचयः॥ २१ ॥ टीका-भवति । कोऽसौ, हिंसकः । किंरूपः, प्रमत्तः कषायाधाविष्टः । प्रपञ्चितं चैतदहिंसामहाव्रतोपदेशप्रस्तावे प्रागिति न पुनरिह प्रपंच्यते । तथा भवन्ति । के, हिंस्याः प्राणाः । किमात्मानो, द्रव्यभावस्वभावकाः द्रव्यात्मकाः पुद्गलविवर्तरूपाः भावात्मकाश्च चित्परिणामलक्षणाः । तथा भवति । काऽसौ, हिंसा । किंलक्षणा, तद्विच्छिदा तेषां द्रव्यभावप्राणानां वियोगकरण । तथा भवति । किं तत्, तत्फलं हिंसासाध्यं । किं पापसचयः दुष्कर्मबन्धः ॥ २१ ॥