________________
सागाला।
प्रतेयत्ता विशीर्यतेति तदयुक्तं विशुद्धाहिंसासद्भावे हि बन्धादीनामभाव एव अतः स्थितमेतत् बन्धादयोऽतिचारा एवेति ॥ १६ ॥
एतदेव संगृह्णन्नाह- न हन्मीति व्रत क्रुध्यनिर्दयत्वान्न पाति न । ' भनक्त्यघ्नन् देशभङ्गत्राणात त्वतिचरत्यधीः ॥ १७॥ टीका-न पाति न पालयति । कोऽसौ, अधीरज्ञोऽसमीक्ष्यकारी। किं तत् , न हन्मीति व्रतं न मारयामीति नियम । किं कुर्वन् , क्रुध्यन् क्रोधावेशं गच्छन् । कुतो न पाति, निर्दयत्वात् करुणारहितत्वात् । तथा न भनक्ति न नाशयति। कोऽसौ, अधीः किं तत् , न हन्मीति व्रत । किं कुर्वन् ,--अघ्नन् प्राणैर्जीवमवियोजयन्। किंतर्हि करोतीत्याह-अतिवरति व्रतमतिक्रन्याधिवर्तते ।तु पुनः। कस्नात् , देशभङ्गत्राणात् भङ्गश्च त्राणं च भङ्गत्राणं देशभ्यान्तर्बहिर्वत्त्युभयरूपत्तैकदेशस्य भङ्गत्राणन्तर्वत्त्या भञ्जनं बहिर्वत्त्या च पालनं तस्मात् ॥१७॥ __ अतिचरतीति पदार्थमभिव्यक्तु भुक्तिरोधन चेत्यत्र चशब्देन समुच्चितं चातिचारजातं वक्तु गह
सापेक्षस्य व्रते हि स्यादतिचारोंऽशभञ्जनम् ।
मन्त्रतन्त्रप्रयोगाद्याः परेऽप्यूह्यास्तथाऽत्ययाः ॥ १८ ॥ टीका-हि यस्मात् । म्याद्भवेत् । कोऽसौ, अतिचारः । किं स्यादंशभञ्जनं भन्तर्वृत्त्या बहिर्वृत्त्या वा खण्डनं । कस्य, सापेक्षस्य । क, व्रते प्रतिपन्नमहिंसाव्रतं न भनज्मीति अपेक्षमाणस्य पुसः। तथा ऊह्याः विताः । के, अत्यया अजीचाराः । किंविशिष्टाः, मन्त्रतन्त्रप्रयोगाद्याः मन्त्र इष्टकर्मसाधनसमर्थः पठितसिद्धोऽक्षरपिण्डः, तन्त्रं सिद्धौषधिक्रियाः, मन्त्रश्च तन्त्रं च मन्त्रतन्त्रे तयोः प्रयोगो विधिवत्कर्मणि व्यापारणं स आयो येषां ध्यानादीनां ते मन्त्रतन्त्रप्रयोगाद्याः गतिस्तम्भमतिस्तम्भोच्चाटनादिदुष्टकर्मसाधनहेतवः। न केवल ते परेऽपि शास्त्रान्तरनिर्दिष्टाश्च । कथमूह्याः, तथा तेन व्रतापेक्षापूर्वकं तदेकदेशभञ्जनलक्षणेन प्रकारेण मन्त्रादिवत् ॥ १८ ॥
बन्धादीनामतिचारत्वसमर्थनपुरस्सरमतिचारपरिहारे यत्नं कारयन्नाह.