SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ चतुर्थोध्यायः । हिंसालक्षणस्वाति चारा यथा न भवति त्था यतनया वर्तितव्यम् ॥ १५॥ उक्तमेवार्थ मुग्धधियां सुखस्मृत्यर्थ किञ्चदुपसंगृह्णन्नाहगवाधष्ठिको वृत्ति त्यजेद्वन्धादिना विना। भोग्यान् वा तानुपेतं योजयेद्वा न निर्दयम् ॥ १६ ॥ टीका-त्यजेद्वजयेत् । कोऽसौ, नैष्ठिकः । पाक्षिकम्य तु नास्ति नियमः । कां, वृति जीवनार्थ व्यापारं। कैः, गवाद्यैर्गोमहिषतुरगादिभिः । एष प्रशन्यतमः पक्षः । वा अथवा । उपेयात् परिगृण्हीयात् नैष्ठिकः कान्, एतान् गवादीन्। किंविशिष्टान्, भोग्यान् वाहदोहादावुपयोक्तुं शक्तान् । कथं, विना । केन, बन्धा दिना नियन्त्रणताडनादिना। एष मध्यमः पक्षः ।अथवा न योजयेत् स्वयमन्येन वा न विधापयेत् नैष्ठिकः । कं, तं बन्धा द । कथं, निर्दय । एषोऽधमः पक्षः। 'व्रतानि पुण्याय भवन्ति जन्तो-न सातिचाराणि निषेविता नि । सस्यानि कि क्वापि फलन्ति लोके मलोपलीढानि कदाचनपि' ॥ अत्राह कश्चित्-ननु हिंसैव श्रावकेण प्रत्यारा । न बन्धादयः ततस्तत्करणेऽपि न दोषो हिंसा विरतेरखण्डितत्वात् । अथवन दोऽपि प्रत्याख्याता तदा तत्करणे व्रतभङ्ग एव विरतिखण्डनान् । किं च बंधादीनां प्रत्याख्येयत्वे व्रतेयत्ता विशीर्यंत प्रतिव्रतमतिचारवतानामाधिक्यादिति। एवं च नबन्धादीनामतिचारतेति । अत्रोच्यते । सत्यमहिंसैप प्रत्याख्याता न बन्धादयः । केवलं तत्प्रत्याख्यानेऽर्थतस्तेऽपि प्रत्याख्याता द्रष्टव्या हिंसोगयत्वात्तेषां । न च बन्धादिकरणेऽपि व्रतभड्गः किन्वत चार एव । कथं ? द्विविधं हि व्रतं अन्तर्वृत्त्या बहिर्वृत्त्या च तत्र मारयामीति विकल्याभावेन यदा कोपाद्य वेशात्परप्राणप्रहाणमविगणयन् बन्धादौ प्रवर्तते न च हिंसा भवति तदा निर्दयताविरत्यनपेक्षतया प्रवृत्तत्वेनान्तर्वृत्त्या व्रतस्य भङ्गो हिंसाया अभावाद्वहिर्वृत्त्या पालनमिति देशस्य भजननाद्देशस्यैब पालनादतिचारव्यपदेशः प्रवर्तते। तदुक्तं:-'नमारयामीति इतव्रतस्य विनैव मृत्यु क इहातिचारः । निगवते यः कुपितो बषादीन करोत्यसौस्यानियमानपेक्षः। मृत्योस्भावानियमोऽस्ति तस्य कोपाइयाहीनतया हि भतः देशस्य भगादनुपालनाच ज्या प्रतीचारशहरन्ति ।।" यज्योत
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy