________________
१०४
सागार
नरात्रिभोजनवर्जनोपकास्कधर्मान् । किविशिष्ट्रान,ब्रह्मोद्यान् सर्वज्ञप्रतिपाद्यान्
शासनिक विमा भावानुभवसिद्ध रात्रिभोजनमितिफलवि
गोषमाह
योति त्यजन दिनाधन्तमुहृतौ रात्रिवत्सदा।
स वयेतोपवासेन स्वजन्मार्द्ध नयन कियत् ॥ २९ ॥ टीका-योऽत्ति भोजनं करोति । किं कुर्वन, त्यजन् वर्जयन् । कौ, दिना, धन्समाहौ दिक्सस्यादावन्ते च द्वे घटिके। किंवत् , रात्रिवत् रात्रिं यथा। काय, सदा नित्यं । स कियत् किषन्मानं वयेत स्तू येत सद्भिः । किं कुर्वन्नयन् गमयन् । किं तत् , स्वजन्माध अर्ध निजं जन्म । केन, उपवासेन चतुर्विधाहारपरिहारेण । समांशे विषनाशे वात्रा शब्दो व्याख्येयः ॥ २९ ॥ ___ अथ रात्रिभोजनवर्जनवन्मूलव्रतविशुद्धयङ्गत्वादहिंसावतरक्षांगत्वाच्च श्रावकस्य भोजनान्तरायान लोकचतुष्टयेन व्याचष्टे --
अतिप्रसकामसितुं सस्वियितुं तपः । व्रतबीमवृतीभुक्तान्तरायान् गृही श्रयेत् ॥ ३० ॥ टीका-श्रयेत् मतिपद्येत। कोऽसौ, गृहीव्रतिको गृहस्थः। कान,अन्तरायान कस्याः, मुक्तः मोजानवर्ननहेतमित्यर्थः । किविशिष्टान्, व्रतबीजवृतीः बीजस्येव व्रतानामावेष्टकान् रक्षोलवात् अहिंसाणुवतशीलभूमानित्यर्थः । कि कर्तु, असितुं त्यक्तु । कम् , अत्तिषसङ्गं विहितातिक्रमेणोपर्युपरि प्रवृत्ति तथा परिवर्द्धयितुं समन्तादुपचेतुं । किं तत्, तपः इच्छानिरोधम् ॥३०॥ __तानेव श्लोकत्रयेण विशेषतो निर्देषु विवृणोति
अट्यापास्थिसुरामांसासम्परपूर्वकम् । स्पस्ट्वा रजस्वलाफचर्मास्थिशुनकादिकम् ॥ ३१ ॥ श्रुत्वाऽतिकर्कशाकदविवरसायनिःस्वनम् । .... मुक्ता नियमित वस्तु मोज्येऽशक्यविवेचनैः ॥ ३२ ॥