________________
अनगारभावनाधिकारः ।
एवं संयमराशिं यः करोति संयतो व्यवसितात्मा । दर्शनज्ञानसमग्रः स गच्छति उत्तमं स्थानं ॥ १२४ ॥
९३
टीका - यः पुनरेवं संयमराशिं करोति संयतो व्यवसितात्मा दर्शनज्ञानसमग्रः स गच्छत्युत्तमं स्थानमित्यत्र किमत्राद्भुतमस्तीति ॥ १२४ ॥
अनगारभावनां संक्षेपयन्मंगलं च कुर्वन्नाह; -
-
एवं मए अभिशुदा अणगारा गारवेहिं उम्मुक्का । धरणिधरेहिं य महिया देंतु समाधिं च बोधिं च ॥ १२५ ॥
एवं मया अभिस्तुता अनगारा गौरवैः उन्मुक्ताः । धरणिधरैः च महिता ददतु समाधिं च बोधिं च ॥ १२५ ॥
टीका - एवमनेन प्रकारेण मयाभिष्टुता अनगारा गौरवैरुन्मुक्ता धरणीधरैः पृथिवीपतिभिश्व महिताः पूजिता ददतां प्रयच्छंतु समाधिं मरणकालेऽन्यस्मिँश्च काले संयमपूर्विका भावपंचनमस्कारपरिणतिं बोधिं च दर्शन-विशुद्धिं च नान्यत्किंचिदपि याचेऽहमिति ॥ १२५ ॥
इति श्रीमद्वर्याचार्यवर्यप्रणीते मूलाचारे वसुनंद्याचार्यप्रणीताचारवृत्त्याख्यटीकासहिते नवमः परिच्छेदः ॥,
१ किमत्राद्भुतमिति ख. ग. २ अपि नास्ति ख. ग. ३ इत्याचार्यश्रीवसुनन्दिविरचितायां आचारवृत्तौ नवमः परिच्छेद समाप्त इति ग - पुस्तके । ख- पुस्तके - ऽप्ययमेव पाठः, तत्र आचार्यशब्दो नास्ति ।