SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ अनगारभावनाधिकारः। ७३ andAAAAAAA तथा;अहिणिछण्णं णालिणिबद्धं कलिमलभरिदं किमिउलपुण्णं मंसविलित्तं तयपडिछण्णं सरीरघरं तं सददमचोक्खं ८३ अस्थिनिच्छन्नं नालिनिबद्धं कलिमलभृतं कृमिकुलपूर्ण । मांसविलितं त्वप्रतिच्छन्नं शरीगृहं तत् सततमचौख्यं॥ ८३॥ टीका-*पूर्वग्रन्थेनोपकरणं प्रतिपादितं यत्तच्छरीरे नियोजयन्नाह आस्थिभिर्निच्छादितं संवृतं, नालिकाभिः शिराभिर्निबद्धं संघटितं, कलिमलभृतं सर्वाशुचिद्रव्यपूर्ण, कृमिकुलनिचितं, मांसविलिप्तं ' मांसेनोपचितं, त्वक्प्रच्छादितं दर्शनीयपथं नीतं, शरीरगृहं तत्सततं सर्वकालमचौख्यमशुचि, नात्र पौनरुक्त्यदोष आशंकनीयः पर्यायार्थिकशिष्यानुग्रहणादथवाऽमध्यगृहं पूर्व सामान्येन प्रतिपादितं तस्य वार्तिकरूपेणेदं तदाऽशुचित्वं सामान्यनोक्तं तस्य च प्रपंचनार्थं वैराग्यातिशयप्रदर्शनार्थं च यत इति ॥ ८३ ॥ - ईदृग्भूते शरीरे मुनयः किं कुर्वन्तीत्याशंकायामाह;एदारिसे सरिरे दुग्गंधे कुणिमपूदियमचोक्खे । सडणपडणे असारे रागं ण करित सप्पुरिसा ॥ ८४॥ एतादृशे शरीरे दुर्गधे कुणपपूतिके अचौख्ये । सडनपतने असारे रागं न कुर्वति सत्पुरुषाः ॥ ८४ ॥ टीका-एतादृशे शरीरे ईदृग्भूते देहे दुर्गन्धे कुणपपूतिके कश्मलेन कुथिते शुचित्वेन विवर्जिते शुचिविवर्जिते शतनपतने सारे रागं स्नेहं न कुर्वते सत्पुरुषाः साधव इति ॥ ८४ ॥ * पुष्पमध्यगतः पाठः प्रेस-पुस्तके नास्ति।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy