SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ अनगारभावनाधिकारः । ७१ www. ri तदन्तश्छादितं, अन्तःशब्दस्य पूर्वनिपातो ज्ञापकात्, अथवांत्रैर्मासरज्जुभिश्छादितं परिवेष्टितं, हिड्डिसं कर्पाससमानं रुधिराहितमभ्यन्तरस्थं मांसवसाविशेषरूपं, खिब्भिसं-किल्बिषं शुक्रशोणिताशुचिकालेज्जकादिकं तैर्भूतं पूर्ण,अमेध्यगृहं मूत्रपुरीषाद्यवस्थानमिति ॥ ७८॥ किल्विषस्वरूपमाह;वसमज्जमंससोणियपुप्फसकालेजसिंभसीहाणं । ' सिरजालअहिसंकड चम्में णद्धं सरीरघरं ॥ ७९ ॥ . वसामज्जामांसशोणितफुप्फुसकालेजश्लेष्मसिंहानकं । शिराजालास्थिसंकीर्ण चर्मणा नद्धं शरीरगृहं ॥ ७९ ॥ टीका-वसा मांसगतस्निग्धत्वं तैलरूपं, मज्जाऽस्थिगतसारः, मांसं रुधिरकार्य, शोणितं रुधिरं रसकार्य, फुफ्फुसं फेनरूपं निःसारं, कालेज्जकमतीवकृष्णमांसखंडरूपं, श्लेष्मसिंहानकं, शिराजालमस्थीन्यतैः संकीर्ण संपूर्ण, चर्मणा नद्धं त्वक्प्रच्छादितं शरीरगृहमशुचीति सबंधः ॥ ७९ ॥ तथा;बीभच्छं विच्छुइयं थहायसुसाणवञ्चमुत्ताणं । अंसूयपूयलसियं पयलियलालाउलमचोक्खं ॥ ८० ॥ .. बीभत्सं विशौचं थूत्कारसुसाणव!मूत्रैः। अश्रुपूयलसियं प्रगलितलालाकुलं अचौक्षं ॥ ८० ॥ टीका-बीभत्सं द्रष्टुमशक्यं कुथितवणवत्, विच्छुइयं-अनित्यं शाश्वतरूप न भवति अथवा विशौचं सर्वाशुचिद्रव्यर्घटितत्वात् , थूहाय-कंठागतश्लेष्मा अथवा नगरमध्यस्थकचवरोत्कूटसदृशं, सुसाण-नासिकागूथं अथवा श्मशानदृशं, वर्णोऽशुचि, मूत्रं प्रस्रवणमेतैर्बीभत्सं, न केवलं बीभत्समनित्यं चेति ।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy