________________
- अनगारभावनाधिकारः।
यत् शुद्धमसंसक्तं खाद्यं भोज्यं च लेह्यं पंयं वा । . . गृह्णति मुनयः भिक्षा सूत्रेण अनिंदितं यत् ॥ ५८॥ टीका-यच्छुद्धं विवर्णादिरूपं न भवति, जंतुभिः संसृष्टं च न भवति । खाद्यं भोज्यं लेह्यं पेयं च, सूत्रेणानिन्दितं तद्भक्ष्यं मुनयो गृहंतीति ॥ ५८॥ - आमपरिहारायाह;फलकंदमूलबीयं अणग्गिपक्कं तु आमयं किंचि । णच्चा अणेसणीयं ण वि य पडिच्छंति ते धीरा ॥५९ ॥ फलकंदमूलबीजं अनग्निपक्कं तु आमकं किंचित् । . ज्ञात्वा अनशनीयं नापि च प्रतीच्छति ते धीराः ॥ ५९ ।। टीका-कलानि कंदमूलानि बीजानि चाग्निपक्कानि न भवंति यानि अन्यदप्यामकं यत्किंचित्तदनशनीयं ज्ञात्वा नैव प्रयच्छन्ति नाभ्युपगच्छन्ति ते धीरा इति ॥ ५९॥
यदशनीयं तदाह;जं हवाद आणिवीयं णिवाट्टमं फासुयं कयं चेव ।। णाऊण एसीयं तं भिक्खं मुणी पडिच्छंति ॥६०॥ यत् भवति अबीजं निर्वतिमं प्रासुकं कृतं चैव ।
ज्ञात्वा अशनीयं तत् भैक्ष्यं मुनयः प्रतीच्छति ॥ ६० ॥ • टीका-यद्भवत्यबीजं निर्बीजं, निर्वर्त्तिमं निर्गतमध्यसारं, प्रासुकं कृतं चैव ज्ञात्वाऽशनीयं तद्भक्ष्यं मुनयः प्रतीच्छंतीति ॥ ६० ॥ ___ भुक्त्वा किं कुर्वतीत्याशंकायामाह;भोत्तण गोयरग्गे तहेव मुणिणो पुणो वि पडिकंता । परिमिदएयाहारा खमणेण पुणो वि पारेति ॥६१॥