________________
मलाचारे
mmmmmmmmmm यत् भवति अविवर्ण प्रासुकं प्रशस्तं तु एषणाशुद्धं । . भुंजते पाणिपात्रे लब्ध्वा च गोचराग्रे ॥ ५५ ॥ ... टीका-यद्भवत्यविवर्णरूपं, प्रासुकं सम्मुर्छनादिरहितं निर्जीव जंतुरहितं च, प्रशस्तं मनोहरं, एषणासमितिविशुद्धं, गोचराग्रे भिक्षावेलायां, लब्ध्वा पाणिपात्रेषु मुंजत इति ॥ ५५॥
तथा;जं होज बेहि तेहि च वेवण्णजंतुसंसिहं। अप्पासुगं तु णच्चा तं भिक्खं मुणी विवज्जति ॥ ५६ ॥ यत् भवति यहं व्यहं विवर्ण जंतुसंश्लिष्टं । अप्रासुकं तु ज्ञात्वा तां भिक्षा मुनयः विवर्जयंति ॥ ५६ ॥ टीका-यद्भवति व्यहजातं व्यहजातं द्विदिनभवं त्रिदिनभवं च, विवर्णरूपं स्वभावचलितं, जंतुसम्मिश्रमागंतुकैः सम्मूर्च्छनजैश्च जीवैः सहितमप्रासुकमिति ज्ञात्त्वा तां भिक्षां मुनयो विवर्जयन्तीति ॥ ५६ ॥
. वर्जनीयद्रव्यमाह;-- जं पुफिय किण्णइदं दहणं पूपपप्पडादीणि । वजंति वज्जणिज्जं भिक्खू अप्पासुयं जं तु ॥ ५७ ॥ यत् पुष्पितं क्लिन्नं दृष्ट्वा अपूपपर्पटादीनि । वर्जयंति वर्जनीयं भिक्षवः अप्रासुकं यत्तु ॥ ५७ ॥ टीका-यत्पुष्पितं नीलकृष्णश्वेतपीतादिरूपजातं, क्लिन्नं कुथितं दृष्ट्वा अपूपर्पटादिकं वर्जनीयं, लब्धमपि. यत्सर्व यत्किंचिदप्रासुकं तददीनमनसो वर्जयंति परिहरंतीति ॥ ५७ ॥ ___ एवम्भूतं तु गृहंतीत्याह;- .. जं सुद्धमसंसत्तं खज्जं भोजं च लेज पेज्जं वा। गिर्हति मुणी भिक्खं सुत्तेण अणिदियं जं तु ॥ ५८ ॥