________________
अनगारभावनाधिकारः।
wwwwwwwwwwww भोजनमंतरेणेति वचनं दीनं यदि मां भोजनं न प्रयच्छत तदा मृतोऽहं शरीरस्य मम सुष्टु कृशता रोगादिभिम्रस्तोऽहं नास्माकं किंचिद्विद्यते याचनादि पूर्वकं वचनं करुणोपेतमिति, अपि निवर्ततेऽलाभे वा लाभे संजाते निवर्तते भिक्षागृहेषु न पुनः प्रविशंति न च मौनं भंजंति न किंचिदपि प्रार्थयते भोजनाय. धीराः सत्वसंपन्ना इति ॥ ५२॥
यदि न याचते किमात्मना किंचित् कुर्वतीत्याशंकायामाह;पयणं व पायणं वा ण करेंति अ व ते करावेंति । पयणारंभणियत्ता संतुहा भिक्खमेत्तेण ॥ ५३॥
पचनं वा पाचनं वा न कुर्वति च नैव ते कारयति । पचनारंभनिवृत्ताः संतुष्टा भिक्षामात्रेण ॥ ५३॥
टीका-पचनं स्वेनौदनादिनिवर्त्तनं पाचनं स्वोपदेशेनान्येन निर्वर्तनं न कुति नापि कारयंति मुनयः, पचनारंभान्निवृत्ता दूरतः स्थिताः संतुष्टाः, भिक्षामात्रेण-कायसंदर्शनमात्रेण भिक्षार्थ पर्यटंतीति ॥ ५३॥
लब्धमपि संनिरीक्ष्य गृहंतीत्येवं निरूपयन्नाह;असणं जदि वा पाणं खज्जं भोजं च लिज्ज पेज्जं वा। पडिलेहिऊण सुद्धं भुंजंति पाणिपत्तेसु ॥ ५४ ॥
अशनं यदि वा पानं खाद्यं भोज्यं च लेां पेयं वा। प्रतिलेख्य शुद्धं भुंजते पाणिपात्रेषु ॥ ५४॥
टीका-अशनं भक्तादिकं, यदि वा पानं दुग्धजलादिकं, खाद्यं लड्डुकादिकं, भोज्यं भक्ष्यं मंडकादिकं, लेडमास्वाद्यं, पेयं स्तोकभक्तपानबहुलं, वा विकल्पवचनः, प्रतिलेख्य शुद्धं भुंजते पाणिपात्रेषु न भाजनादिष्विति ॥ ५४॥। ___ अप्रासुकं परिहरन्नाह;जं होज्ज अविन्वण्णं पासुग पसत्थं तु एसणासुद्धं । मुंजंति पाणिपत्ते लद्धण य गोयरग्गम्मि ॥ ५५ ॥