SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ अनाH ~~~~ वियशाययंद्रसूरि अथ समल। जीवाजीवविभक्तिं ज्ञानोतिन सुष्टु ज्ञात्वा। ततः परिहरंति धीरा सावधं यावत् किंचित् ॥ ३३ ॥ टीका-जीवविभक्तिं जीवविभेदान् सर्वपर्यायान् , अजीवविभक्तिमजीवपुद्गलधर्माधर्माकाशकालस्वरूपं सभेदं सपर्ययं ज्ञानोद्योतेन सुष्टु ज्ञात्वाऽवबुध्य ततः । परिहरांति परित्यजन्ति सावयं यत्किंचित्सर्वदोषजातं सर्वथा परिहरंतीति॥३३॥ सावद्यकारणमपि परिहरंतीत्याह;सावज्जकरणजोग्गं सव्वं तिविहेण तियरणविसुद्धं । वजंति वज्जभीरू जावज्जीवाय णिग्गंथा ॥ ३४॥ सावधकरणयोग्यं सर्व त्रिविधेन त्रिकरणविशुद्धं । वर्जयंति अवद्यभीरवः यावज्जीवं निर्ग्रथाः ॥ ३४ ॥ .. टीका-सावद्यानि सदोषानि यानि करणानीन्द्रियाणि परिणामाः क्रिया वा तैर्योगः संपर्कस्तं सावधकरणयोगं सर्वमपि त्रिविधेन त्रिप्रकारेण कृतकारितानुमतरूपेण त्रिकरणविशुद्धं यथा भवति मनोवचनकायक्रियाशुद्धं यथा भवति तथा वर्जयंति परिहरंत्यवद्यभीरवः पापभीरवो यावज्जीवं यावन्मरणांतं निग्रंथाः परिहरंतीति ॥ ३४ ॥ - किं तत्सावयं यन्न कुर्वन्तीत्याशंकायामाह;तणरुक्खहरिदछेदणतयपत्तपवालकंदमूलाई । फलपुप्फबीयघादं ण करेंति मुणी ण कारेंति ॥ ३५॥ तृणवृक्षहरितछेदनत्वपत्रप्रवालकंदमूलानि । फलपुष्पबीजघातं न कुर्वति मुनयो न कारयति ॥ ३५॥.. टीका-तृणच्छेदं, वृक्षच्छेदं, हरितालिमछिदमं च न कुर्नति न कारयति मुनयः, तथा त्वक्पा चालकदमूसामि छिदति न ठट्यौत, तथा फलपुष्पबीजघातनं न कुर्वति न(कारयति मुनयः ॥ ३५॥)
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy