________________
४४
मूलाचारे
wwwm
_ कथं त्वममा इत्याशंकायामाह;अपरिग्गहा अणिच्छा संतुट्ठा सुविदा चरित्तम्मि । अवि णीए वि सरीरे ण करेंति मुणी ममत्तिं ते ॥१७॥ अपरिग्रहा अनिच्छाः संतुष्टाः सुस्थिताः चारित्र। अपि निजेपि शरीरे न कुर्वति मुनयः ममत्वं ते ॥ १७ ॥ टीका-यस्मादपरिग्रहा निराश्रया अनिच्छाः सर्वाशाविप्रमुक्ताः संतुष्टाः संतोषपरायणाश्चारित्रे सुस्थिताश्चारित्रानुष्ठानपराः, अपि च निजेऽपि शरीरे आत्मीयशरीरेऽपि ममत्वं न कुर्वन्ति मुनयः, अथवाऽविनीते शरीरे ममत्वं न कुर्वान्त ततस्ते निर्ममा इति ॥ १७ ॥ __ अथ कथं ते निष्परिग्रहाः कथं वा यथाजाता इत्याशंकायामाह;ते णिम्ममा सरीरे जत्थत्थमिदा वसंति अणिएदा। . सवणा अप्पडिबद्धा विज्जू जह दिट्ठणट्ठा वा ॥१८॥
ते निर्ममाः शरीरे यत्र अस्तमिता वसंति अनिकेताः। श्रमणा अप्रतिबद्धा विद्युद्यथा दृष्टनष्टा वा ॥१८॥ टीका-यतस्ते शरीरेऽपि निर्ममा निर्मोहाः, यत्रास्तमितो रवियस्मिन् प्रदेशे रविरेस्तं गतस्तस्मिन्नेव वसंति तिष्ठति, अनिकेता न किंचिदपेक्षते, श्रवणा यतयः, अप्रतिबद्धाः स्वतंत्राः, विद्युयथा दृष्टनष्टा ततोऽपरिग्रहा यथाजाताश्चेति ॥१८॥ . वसतिशुद्धिं निरूपयन्नाह,गामेयरादिवासी जयरे पंचाहवासिणो धीरा। . -सवणा फासुविहारी विवित्तएगंतवासी य ॥ १९ ॥
ग्रामे एकरात्रिवासिनः नगरे पंचाहर्वासिनो धीराः। श्रमणाः प्रासुकविहारिणो विविक्तैकांतवासिनश्च ॥ १९ ॥ १ रविरस्तमन ख-पुस्तके । २ पाठोऽयं प्रेस-पुस्तके नास्ति ।