SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ द्वादशानुप्रेक्षाधिकारः । marmarrrrrrrrrrrrrrrrrrrr "प्रकारा भवेयुस्तथा ते सर्वलोकनाथा विमलगतिं गताः प्रसीदंतु प्रसन्ना भवंतु द्वादशानुप्रेक्षाभावनां मम दिशंत्विति ॥७६ ॥ इति श्रीमद्दट्टकेराचार्यवर्यविनिर्मितमूलाचारे वसुनंद्याचार्यप्रणीतटीकासहिते द्वादशानुप्रेक्षकनामा: ष्टमः परिच्छेदः समाप्तः । * १ प्रथम-द्वितीयफार्ममुद्रणानन्तरमेकं मूलपुस्तकं सम्प्राप्त, अतोऽत्र फार्मद्वये या अशुद्धयः संजातास्ता अत्र विलिख्यते । अध्यायप्रारंभेऽधोलिखितः श्लोकः "पाठश्च विद्यते अनन्तपदलाभाय यत्पदद्वन्द्वचिन्तनम् । जगदर्हः स वः पायाद्देवस्त्यागदिगम्बरः ॥१॥ द्वादशानुप्रेक्षाधिकारमष्टमं प्रपंचयन् तावदादौ नमस्कारपूर्वकं प्रतिज्ञावाक्यमाह प्रथमपृष्ठे यः पाठोऽस्माभिः स्वबुद्धया संयोजितः स एव मूलपुस्तके वर्तते न तु टिप्पणस्थः । द्वितीयपृष्ठे ' चाशनादीनां ग्रहणात् ' अस्य स्थाने. 'वेत्रासनादीनां ग्रहणात् ' इति पाठः। एकादश त्रयोदशपृष्ठेऽपि अस्माभिः संयोजितपाठ एव न तु टिप्पणस्थः। अष्टादशपृष्ठे तु 'जहासि' स्थाने ' त्यजसि ' इति पाठः। चतुर्विंशतितमे पृष्ठे अस्माभिः स्वबुद्धया यः पाठः कल्पितः स एव मूलपुस्तके न तु टिप्पणगतः । पंचविशतितमे पृष्ठे तु ' सर्वतश्च ' स्थाने ' सर्वतश्चैव' पाठः अन्यश्चास्माभिः योजितः न तु टिप्पणविहितः * ग्रन्थावसानेऽस्य स्थानेऽयं पाठःइत्याचारवृत्तौ वसुनन्दिकृतावतारायामष्टमः प्रस्तावः समाप्तः । -संशोधकः।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy