SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ३४ ... मूलाचारे अनुप्रेक्षाभिः एवं य आत्मानं सदा विभावयति । स विगतसर्वकर्मा विमलो विमलालयं लभते ॥ ७४॥ .. · टीका-एवमनुप्रेक्षाभिरात्मानं यः सदा भावयेद्योजयेत्सः पुरुषो विगतसर्वकर्मा विमलो भूत्वा विमलालयं मोक्षस्थानं लभते प्रामोतीति ॥ ७४ ॥ द्वादशानुप्रेक्षावसाने कृतकृत्य आचार्यः परिणामशुद्धिमभिदधन्मंगलं फलं वा वाञ्छश्चाह;झाणेहिं खवियकम्मा मोक्खग्गलमोडया विगयमोहा। ते मे तमरयमहणा तारंतु भवाहि लहुमेव ॥ ७५॥ ध्यानैः क्षपितकर्माणः मोक्षार्गलभेदका विगतमोहाः । तेऽस्मान् तमोरजोमथनाः तारयंतु भवात् लघु एव ॥ ७५ ॥. टीका-ये इमा अनुप्रेक्षा भावयित्वा सिद्धिं गतास्ते ध्यानैः क्षपितकर्माणो मोक्षार्गलच्छेदका विगतचारित्रमोहास्तमोरजोमथना मिथ्यात्वमोहनीयज्ञानावरणादिविनाशकास्तारयंतु भवात्संसाराच्छीघ्रमेवास्मानिति ॥ ७५॥ पुनरप्यनुप्रेक्षां याचमानः प्राह;जह मज्झ तह्मि काले विमला अणुपेहणा भवेजण्हू । तह सव्वलोगणाहा विमलगदिगदा पसीदंतु ॥ ७६ ॥ यथा मम तस्मिन् काले विमला अनुप्रेक्षा भवेयुः । तथा सर्वलोकनाथा विमलगतिगताः प्रसीदंतु ॥ ७६ ॥ टीका-यथा येन प्रकारेण मम तस्मिन्नंतकाले विमला अनुप्रेक्षा द्वादश
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy