SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ द्वादशानुप्रेक्षाधिकारः । ३१ rrrrrrrrrrrrromanimronew टीका-सेयं बोधिर्भवभयमथनी संसारभीतिविनाशिनी गुणविस्तरा गुणैविस्तीर्णा सर्वगुणाधारा मया लब्धा प्राप्ता, यदि कदाचित्संसारसमुद्रे पतिता प्रभ्रष्टा न खलु नैव स्फुटं पुनः सुलभाऽर्द्धपुद्गलपरावर्त्तनमन्तरेण तस्मान्नैव क्षमो नैव योग्यः प्रमादो मम-बोधिविषये प्रमादकरणं मम नैव युक्तमिति ॥ ६८॥ बोधिविषये यः प्रभादं करोति तं कुत्सयन्नाह;दुल्लहलाहं लक्ष्ण बोधि जो णरो पमादेजो। सो पुरिसो कापुरिसो सोयदि कुगदिं गदो संतो॥६९॥ दुर्लभलाभां लब्ध्वा बोधिं यो नरः प्रमादयेत् । स पुरुषः कापुरुषः शोचति कुगतिं गतः सन् ॥ ६९॥ टीका-दुर्लभलाभां बोधि संसारक्षयकरणसमर्थी यो लब्ध्वा प्राप्य प्रमादयेत् प्रमादं कुर्यात्सः पुरुषः कापुरुषः कुत्सितः पुरुषः शोचति दुःखी भवति कुगति नरकादिगतिं गतः सन्निति ॥ ६९॥ . बोधिविकल्पं तत्फलं च प्रतिपादयन्नाह;उवसमखयमिस्सं वा बोधि लघृण भवियपुंडरिओ । तवसंजमसंजुत्तो अक्खयसोक्खं तदा लहदि ॥ ७० ॥ उपशमक्षयमिश्रां वा बोधि लब्ध्वा भव्यपुंडरीकः । तपःसंयमसंयुक्तः अक्षयसौख्यं तदा लभते ॥ ७० ॥ टीका-क्षयोपशमविशुद्धिदेशनाप्रायोग्यलब्धीलब्ध्वा पश्चादधःप्रवृत्यपूर्वानिवृत्तिकरणान् कृत्वोपशमक्षयोपशमक्षयरूपां बोधिं लभते जीवः । पूर्वसचितकर्मणोऽनुभागस्पर्द्धकानि यदा विशुझ्या प्रतिसमयमनंतगुणहीनानि भूत्वोदीयन्ते तदा क्षयोपशमलब्धिर्भवति । प्रतिसमयमनंतगुणहीनक्रमणोदीरि
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy