________________
३२८
मूलाचार
रुक्मिणी नामनी तस्य गेहनी शीलशालिनी। स्ववाचा कोकिला जिग्ये कान्त्या भा सवितुर्यया ॥ ३४ ॥ चत्वारः सन्ति तत्पुत्रास्तोल्हातेजाभिधानको । भोजाषिउराजनामानौ प्रफुल्लकमलाननाः ॥ ३५ ॥ तोल्हाख्यस्य मता भार्या तोल्हश्रीः श्रीनिवासिनी । साढाभिधोऽस्ति तत्पुत्रो दीर्घायुः स भवेदिह ॥ ३६ ॥ पत्नी तेजाभिधानस्य तेजश्रीर्लज्जयान्विता । भोजाख्यस्य तथा भार्या भोजश्रीभक्तिकारिणी ॥ ३७॥ पार्श्वसाधोद्वितीयोऽस्ति खेतानामा तनूद्भवः । श्रीमानविनयसम्पन्नः सज्जनानन्ददायकः ॥ ३८ ॥ गेहिनी तस्य नीकाख्या रतिर्वा मन्मथस्य वै । या जिगाय स्वनेत्राभ्यां स्फुरद्भ्यां चकितां मृगीं ॥ ३९ ॥ तस्याः पुत्रोऽस्ति वीझाख्यो विद्याधारः प्रियंवदः । ज्ञातीनानन्दयामास विनयादिगुणेन यः ॥ ४० ॥ पार्श्वपुत्रस्तृतीयोऽस्ति नेमाख्यो नियमालयः । देवपूजादिषटूर्मपद्मिनीखंडभास्करः ॥ ४१ ॥ साभूनाम्नी तु तज्जाया रूपलज्जावती सती । वस्तासुरजनौ तस्याः सुतौ जनमनोहरौ ॥ ४२ ॥ पार्श्वभार्या द्वितीया या सूहोनाम्नीति तत्सुतः । ईश्वराह्वो कलावासः कलुषापेतमानसः ॥ ४३ ॥ साधुचोषाभिधानस्य स्ववंशाम्बरभास्करः ( स्वतः )। माऊनाम्न्यास्ति सद्भार्या शीलानेककलालंया ॥ ४४ ॥ तस्या अङ्गहौ ख्यातौ सत्यभूषाविभूषितौ । लक्ष्मीवंतौ महान्तौ तौ पात्रदानरतौ हितौ ॥ ४५ ॥