________________
प्रशस्तिपाठः ।
३२७
भवागभोगनिर्विण्णस्तिहुणाख्योऽपरो मतः । सम्यक्त्वादिगुणोपेतः कषायदववारिदः ।। २२ ।। ढाकाख्यो ब्रह्मचार्यस्ति संयमादिगुणालयः । सर्वे ते जिनचन्द्रस्य सूरेः शिष्या जयन्त्विह ॥ २३ ॥ श्रीमान् पंडितदेवोऽस्ति दाक्षिणात्यो द्विजोत्तमः । यो योग्यः सूरिमंत्राय वैयाकरणतार्किकः ॥ २४ ॥ अग्रोतवंशजः साधुलवदेवाभिधानकः । । तत्सुतो धरणः संज्ञा तद्भार्या भीषुही मता ॥ २५ ॥ तत्पुत्रो जिनचन्द्रस्य पादपकंजषट्पदः । मीहाख्यः पंडितस्त्वस्ति श्रावकवतभावकः ॥ २६ ॥ तदन्वयेऽथ खंडेलवंशे श्रेष्ठीयगोत्रके। पद्मावत्याः समाम्नाये यक्षाः पार्श्वजिनेशिनः ॥ २७ ॥ साधुः श्रीमोहणाख्योऽभूत् संघभारधुरंधरः । तत्पुत्रो रावणो नाम पंचाणुव्रतपालकः ॥ २८ ॥ तस्य पुत्रौ समुत्पन्नौ पार्श्वचोषाभिधानको । कल्पवृक्षसमौ दाने जिनपादाब्जषटपदौ ॥ २९ ॥ साधोः पार्श्वस्य भार्याऽभूदाया पद्मिनिसंज्ञिका । पद्मानघस्य पद्मेव सती पद्मानना मता ॥ ३० सूहोनाम्नी द्वितीयाभूद्या सौभाग्येन पार्वती । रतिं रूपेण शीलेन सीता जितवती सती ॥ ३१ ॥ सा धन्याः सन्ति पमिन्यास्त्रयः पुत्रा हितावहाः ।.... रूपवन्तः कलावन्तो दयावन्तः प्रियंवदः ॥ ३२॥ तत्रायः साधुभीमाख्यो निजवंशविभूषणः । .. उपार्जयति वित्तं यः पात्रदानाय केवलं ॥ ३३ ॥