SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ ३०४ मूलाचारे उदयं गच्छंति स भावो यस्य पुद्गलस्कंधस्य मिथ्यात्वादिकारणैः प्राप्तकर्मण उदयाद्भवति तस्या गतिरिति संज्ञा । सा चतुर्विधा-नरकगतिः, तिर्यग्गतिः, मनुष्यगतिः, देवगतिश्चेति । येषां कर्मस्कंधानामुदयादात्मना नारकादिभवस्तेषां नरकगत्यादयः संज्ञाश्चतस्रो भवंति नरकादिगतिषु । तदव्यभिचारिणा सादृश्यनेनैकीकृतात्मा जातिर्जीवानां सदृशःपरिणामः यदि जातिनामकर्म न स्यात्तदा मत्कुणा मत्कुणैवृश्चिका वृश्चिकै/हयो बीहिभिः समाना न जायेरन्, दृश्यते च सादृश्यं तस्माद्यतः कर्मस्कंधाच्च याति सादृश्यं तस्य जातिरिति संज्ञा । सा च पंचविधा, एकेंद्रियद्वीन्द्रियत्रीन्द्रियचतुरािंद्रियपंचेंद्रियजातिभेदेन । यदुदयादात्मा एकेंद्रियः स्यात्तदेकेंद्रियजातिनामकर्म एवं शेषेष्वपि योज्यं । यदुदयादात्मनः शरीरनिर्वृतिस्तच्छरीरनाम, यस्य कर्मस्कंधस्योदयेनाहारतेज:कार्माणवर्गणापुद्गलस्कंधाः शरीरयोग्यपरिणामैः परिणता जीवेन संबध्यते तस्य शरीरमिति संज्ञा । यदि शरीरनामकर्म न स्यादात्मा विमुक्त: स्यात् । तच्छरीरं पंचविधं, औदारिकवैक्रियिकाहारकतैजसकार्माणशरीरभेदेन । यदुदयादाहारवर्गत णागतपुद्गलस्कंधा जीवगृहीता रसरुधिरमांसास्थिमज्जाशुक्रस्वभावौदारिकशरीरं भवंति तदौदारिकशरीरनाम, एवं सर्वत्र यदुदयादाहारवर्गणापुद्गलस्कंधाः सर्वशुभावयवाहारशरीरस्वरूपेण परिणमंति तदाहारकशरीरं नामकम, तथा यदुदयात्तैजसवर्गणापुद्गलस्कंधा निःसरणानिःसरणप्रकामप्राप्तसमस्तप्रत्येकस्वरूपेण भवंति तत्तैजसशरीरं नाम, तथा यदुदयादाहारवर्गणागतपद्लस्कंधा अणिमादिगुणोपलक्षितास्तद्वौक्रियकं शरीरं, यदुदयात्कूठमांडफलवंताकफलवृतवत्सर्वकर्माश्रयभूतं तत्कार्माणाशरीरं । शरीरार्थागतपुद्गलस्कंधानां जीवसंबंधानां यैः युगलस्कंधैः प्राप्तोदयैरन्योन्यसंश्लेषणसंबंधो भवति तच्छरीरबंधनं नामकर्म । यदि शरीरबंधननामकर्म न स्याहालकाकृतपुरुषशरीरमिव शरीरं स्यात् तदौदारिकशरीरबंधनादिभेदेन पंचविधं । यदुदयादौदारिक शरीराणां विवरविरहितान्योन्यप्रवेशानुप्रवेशेन
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy