________________
२८२
मूलाचारे
manna
· टीका-एकेंद्रिया जीवाः पंचप्रकाराः पृथिवीकायादिवनस्पतिपर्यंतास्ते प्रत्येकं वादरसूक्ष्मभेदेन द्विप्रकारा एककशो वादराः सूक्ष्माश्च, लोकस्यैकदेशे वादरा यतो वातवलये पृथिव्यष्टकं विमानपटलानि वाश्रित्य तिष्ठतीति, सूक्ष्मैः पुनर्निरंतरो लोकः, सूक्ष्माः सर्वस्मिन् लोके तै रहितः काश्चदपि प्रदेशो नेति ॥ १६१ ॥
यस्मात्-- अस्थि अणंता जीवा जेहिं ण पत्तो तसाण परिणामो मावकलंकसु पउरा णिगोदवासं अमुंचंता ॥ १६२॥
सन्ति अनंता जीवा येः न प्राप्तः त्रसानां परिणामः । भावकलंकसु प्रचुरा निगोदवासं अमुंचंता ॥ १६२ ॥ टीका-संति विद्यतेऽनंता जीवास्ते यैः कदाचिदपि न प्राप्तस्त्रसपरिणामः द्वीन्द्रियादिस्वरूपं, भावकलंकप्रचुरा मिथ्यात्वादिकलुषिताः निगोदवासमत्यजंतः सर्वकालं । सूक्ष्मवनस्पतिस्वरूपेण व्यवस्थिता ये जीवास्तादृग्भूता अनंताः संतीति ॥ १६२ ॥
सर्वलोके तावत्तिष्ठति किंतु;एगणिगोदसरीरे जीवा दव्वप्पमाणदो दिट्ठा। सिद्धेहिं अणंतगुणा सव्वेण वितीदकालेण ॥ १६३ ॥
एकनिगोदशरीरे जीवा द्रव्यप्रमाणतो दृष्टाः । सिद्धैरनंतगुणाः सर्वेणाप्यतीतकालेन ॥१६३ ॥
टीका-एकनिगोदशरीरे गुडूच्यादिवनस्पतिसाधारणकाये जीवा अनंतकायिका द्रव्यप्रमाणतः संख्यया दृष्टाः जिनैः प्रतिपादिताः सिद्धैरनंतगुणाः सर्वेणाप्यतीतकालेन । एकनिगोदशरीरे ये तिष्ठति ते सिद्धैरनंतगुणा इत्यवगाह्यावगाहनमाहात्म्यादसंख्यातप्रदेशे लोके कथमनंतास्तिष्ठं