SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २७५ NAMANNARAWRAN innram पर्याप्त्यधिकारः। m mmaaaaannamannannanaman विधाय क्षपकश्रेण्यारोहणानुपपत्तेर्दर्शनमोहनीयक्षयोपशमाभ्यां विनोपशमश्रेण्यारोहणानुपलंभाच्च । समानसमयस्थितजीवपरिणामानां निर्भेदेन वृत्तिरथवा निवृत्तिावृत्ति विद्यते निवृत्तिर्येषां ते निवृत्तयस्तैः सह चरितो गुणोऽनिवृत्तिर्गुणः वादरसांपरायः सोऽपि द्विविधः उपशमकः क्षपकः काश्चित्प्रकृतीपशमयति काश्चिदुपरिष्टादुपशमयिष्यतीति औपशमिकोऽयं गुणः काश्चित्प्रकृतीः क्षपयति काश्चित् क्षपयिष्यतीति क्षायिकोऽयं गुणः औपशमिकश्च क्षायिकः क्षायोपशमिकश्च सूक्ष्मःसांपरायः कषायो येषां ते सूक्ष्मसांपरायास्तैः सहचरितो गुणोऽपि सूक्ष्मसांपरायः स द्विविधः उपशमकः क्षपकः, सम्यक्त्वापेक्षया क्षपकः क्षपकस्य क्षायिको गुणः औपशमिकस्य क्षायिको गुण उपशमकस्य क्षायिकौपशमिकश्च काश्चिच्च प्रकृती: क्षपयति क्षपयिष्यति क्षपिताश्चैव क्षायिकः काश्चिदुपशमयति उपशमयिष्यति उपशमिताश्चेति औपशमिको मोहशब्दः प्रत्येकमभिसंबध्यते उपशांतो मोहो येषां ते उपशांतमोहास्तैः सहचरितो गुण उपशांतमोह उपशमिताशेषकषायत्वादौपशमिकः । क्षीणो विनष्टो मोहो येषां ते क्षीणमोहास्तैः सहचरितो गुणः क्षीणमोहःद्रव्यभाववैविध्यादुभयात्मकस्य निरन्वयविनाशात्क्षायिकगुणा एते सर्वेऽपि छद्मस्थाः । केवलं केवलज्ञानं तद्विद्यते येषां ते केवलिनः सह योगेन वर्तत इति सयोगाः सयोगाश्च ते केवलिनश्च सयोगकेवलिजिनास्तैः सह चरितो गुणः सयोगकेवली क्षपिताशेषघातिकर्मकत्वात् निःशक्तीकृतवेदनीयकर्मकत्वात् नष्टाष्टकर्माक्यवकत्वात् क्षायि. कगुणः केवलिजिनशब्द उत्तरत्राप्यभिसंवध्यते काकाक्षितारकवत् । न वियते योगो मनवचः सह कायपरिस्पंदोद्रव्यभावरूपो येषांतेऽयोगिनस्ते च ते केवलिजिनाश्चायोगिकेवलिजिनास्तैः सहचरितो गुणोऽ योगकेवलिनः क्षीणाशेषाघातिकर्मकत्वात् निरस्यमानघातिकर्मकत्वाच्च क्षायिको गुणः । च शब्दासिद्धा निष्ठिता निष्पन्ना निराकृताशेषकर्माणः वाह्यार्थ निरपेक्षानंतनुपमसहजाप्रतिपक्षसुखा निःशेषगुणनिधानाश्चरमदेहात् किचिन्न्यूनस्वदेहाः कोशविनिर्गतसायकोपमा लोकशिखरवासिनः ॥ १५४-१५५ ॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy