________________
पर्याप्त्यधिकाराः।
२५१
वा नार्हति । यतः सर्वाणि देवमनुष्यभोगभूमिजादिसर्वसुखानि वीतरागसुखस्यानंतभागमपि नार्हति, अतःनिष्प्रतीचारेषु देवेषु महत्सुखं सर्वान सप्रतीचारानपेक्ष्यति ॥ १०३ ॥
स्पर्शरसौ कामाविति व्याख्यातो तत्र स्पर्शः कामो देवानामवगतो रस:कामो नाद्यापीत्युक्ते तदर्थमाह;जदि सागरोवमाओ तदि वाससहस्सियादु आहारो। पक्खेहिं दु उस्सासो सागरसमयेहिं चेव भवे ॥ १०४॥ ___ यावत् सागरोपमायुः तावत् वर्षसहस्रैः आहारः ।
पक्षैस्तु उच्छ्रासः सागरसमयैश्चैव भवेत् ॥ १०४॥ ____टीका~जदि-यावत् यन्मात्रं, सागरोवमाऊ-सागरोपमायुः यावन्मात्रैः सागरोपमायुः तदि-तावन्मात्रैः, वाससहस्सिया-वर्षसहस्रैरतिक्रांतैराहारो *भोजनेच्छा आहाराभिलाषः यावन्मात्राणि सागरोपमाण्यायुस्तावन्मात्रर्षसहस्रैरतिकांतैराहारो *देवानां भवति । अथ गंधस्य कथमित्युक्तेऽत आह;-पक्खेहिंदु-पक्षैस्तु पंचदशाहोरात्रैः, उस्सासो-उच्छासो निःश्वासश्च गंधद्रव्याघ्राणं, सायरसमयहि-सागरसमयसमानैः सागरोप. मप्रमाणैः, चेव-चैव, भवे-भवेत् । यावन्मात्राणि सागरोपमाणि जीवंति देवास्तावन्मात्रैः पक्षैर्गतरुच्छासनिःश्वासौ भवतः । सौधर्मेशानयोर्देवानामा-- हारसंज्ञा भवति द्वयोर्वर्षसहस्रयोः साधियोर्गतयोस्तथा मासे साधिके गते उच्छासो भवेत् , सनत्कुमारमाहेंद्रयोर्देवानां सप्तभिर्वर्षसहस्रैः साधिकैगंतराहारच्छा जायते तावद्भिः पक्षैश्चोच्छासः साधिकैश्चशब्दाद्देवीनामंतर्मुहूर्तपृथक्त्वेनैवमुत्तरत्रापि सर्वत्र योज्यमिति ॥ १०४ ।।
अथ येषां पल्योपमायुस्तेषामित्थाशंकायामाह;उक्कस्सेणाहारो वाससहस्साहिएण भवणाणं । जोदिसियाणं पुण भिण्णमुहुत्तेणेदि सेस उक्कस्सं ॥१०५॥ • पुष्पमध्यगतौ पाठौ. ख-ग-पुस्तको नेस्तः।