________________
पर्यास्यधिकारः।
टीका-सुक्कमहासुक्केसु य-शुक्रमहाशुक्रयोश्च, सदारकप्पे-शतारकल्पे, तहा-तथा, सहस्सारे-सहस्रारे च, कप्पे-कल्पे, एतेसु-एतेषु, सुरासुरा, देवाः, बोधव्वा-बोद्धव्याः, सद्दपडिचारा-शब्दप्रतीचाराः, शब्बे शब्देन वा प्रतीचारो येषां ते शब्दप्रतीचाराः । एतेषु शुक्रमहाशुक्रशतारसहस्रारकल्पेषु ये देवा देव्योऽपि च ते शब्दप्रतीचाराः, देववनितानां मधुरसंगीतमृदुललितकथितभूषणारवश्रवणमात्रादेवपरांप्रीतिमास्कंदंतीति॥१०॥
मनः प्रवीचारान् प्रतिपादयन्नाहः,आणदप्राणदकप्पे आरणकप्पे य अच्चुदे य तहा। मणपडिचारा णियमा एदेसु य होंति जे देवा ॥१०१॥
आनतप्राणतकल्पयोः आरणाकल्पे चाच्युते य तथा । मनः प्रतीचारा नियमादेतेषु च भवंति ये देवाः ॥१०१॥
टीका-आणदपाणदकप्पे-आनतप्राणतकल्पयोः, आरणकप्पेआरणकल्पे, अच्चुदे य तहा-अच्युते च तथैव देव्योऽपि, मणपडिचारामनः प्रतीचाराः, णियमा-नियमान्निश्चयेन एदेसु य-एतेषु च, होतिभवंति, जे देवा-ये देवाः । एतयो आनतप्राणतकल्पयोरारणाच्युतकल्पयोर्देवा मनः प्रतीचारा मानसिककामाभिलाषप्राप्तसुखाः स्वांगनामनःसंकल्पमात्रादेव परमसुखमवाप्नुवंतीति ॥ १०१॥ .. ___ अथोत्तरेषां किंप्रकारं सुखमित्युक्ते तंन्निश्चयार्थमाह; तत्तो परं तु णियमा देवा खलु होति णिप्पडीचारा। सप्पडिचारेहिं वि ते अणंतगुणसोक्खसंजुत्ता ॥१०२॥ ततः परतो नियमात् देवाः खलु भवति निःप्रतीचाराः। सप्रतिचारेभ्योपि ते अनंतगुणसौख्यसंयुक्ताः ॥ १०२॥