SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २४४ मूलाचारे लेश्यानां स्वामित्वेन स्वरूपं प्रतिपादयन्नाह;काऊ काऊ तह काउणील णीला य णीलकिण्हाय । किण्हाय परमकिण्हा लेस्सी रदणादि पुढवीसु ॥ ९३॥ :: कापोती कापोती तथा कापोती नीलनीला च नीलकृष्णा च । कृष्णा च परमकृष्णा लेश्या रत्नादिष्टथिवीषु ॥ ९३॥ टीका-लेश्यायाः सर्वत्र संबंधः, काऊ काऊ-कापोती कापोती जघन्य कापोतलेश्या, तह-तथा, काऊ-कापोती मध्यम-कापोतलेश्या, णील-नीला जघन्यनीललेश्या उत्कृष्टकापोतलेश्या नीलाय-नीला च मध्यमनीला., नीलकिण्हाय-नीलकृष्णा चोत्कृष्ट-नीला जघन्यकृष्णा च, 'किण्हाय-कृष्णा च मध्यमकृष्णालेश्या परमकिण्णा-परमकृष्णा सर्वोत्कृष्टकृष्णलेश्या, लेस्सा-लेश्या कषायानुरंजिता योगप्रवृत्तिः, रदणादि, रत्नादिषु पुढवीसु-धरित्रीषु रत्नप्रभादिसप्तसु नरकेषु यथासंख्येन संबंधः । रत्नप्रभायां नारकाणां जघन्यकापोतलेश्या, द्वितीयायां शर्कराप्रभायां मध्यमकापोतलेश्या, तृतीयायां वालुकाप्रभायामुपरिष्टादुत्कृष्टकापोतीलेश्या आयो जघन्यनीला च, चतुझं पंकप्रभायां मध्यमनीललेश्या, पंचम्यां धूमप्रभायां उपरि उत्कृष्टनीला अधो जघन्यकृष्णा च, षष्ठ्यां तमः प्रभायां मध्यमकृष्णलेश्या, सप्तम्यां महातमः-प्रभायामुत्कृष्टलेश्या सर्वत्र नारकाणामिति संबंधः । स्वायुः-प्रमाणावधृता द्रव्यलेश्याः । भावलेश्यास्तु अंतर्मुहूर्तपरिवर्तिन्यः । न केवलमशुभलेश्याः नारकाणां किंतु अशुभपरिणामा अशुभस्पर्शरसगंधवर्णाः क्षेत्रविशेषनिमित्तवशादतिदुःखहेतवो देहाश्च तेषामशुभनामोदयादत्यंताशुभतराः विकृताकृतयो इंडसंस्थाना इति ॥ ९३ ॥ देवानां लेश्याभेदमाह;तेऊ तेऊ तह तेऊ पम्म पम्मा य पम्मसुक्का य । सुक्का य परमसुक्का लेस्साभेदो मुणेयवो ॥ ९४ ॥ . १'काऊ-कापोती जघन्य कापोत लेश्या काऊ कापोती मध्यमकापोतलेल्या, तहतथा-काऊणीले-कपोतनिीले उत्कृष्टकापोतलेश्या, जघन्यनाललेश्या च इतिचैके।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy