SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ ३४० मूलाचारे भाषा च, मणो य-मनश्च, साण्णकायाणं-संज्ञिकायानां पंचेंद्रियाणां संज्ञिनां भाषामनोयोगौ भवतः कायश्च । एइंदिया य-एकेन्द्रियाश्च पृथिवीकायिकाप्कायिकतेजाकायिकवायुकायिकवनस्पतिकायिका जीवाः अमणा यअमनस्काः, अभासया-अभाषकाः, होंति-भवंति ते काययोगा इत्यर्थः । संज्ञिनो जीवा कायवाङ्मनोयोगा भवंति, दींद्रियाद्यसंज्ञिपंचेंद्रियपर्यंताः कायवचनयोगा भवंति, पृथिवीकायिकादिवनस्पतिकायांताः काययोगा भवंति, सिद्धास्तु त्रिभिर्योगै रहिता भवंति । चशब्दादयमर्थो लब्धश्चतुर्विधस्य मनोयोगस्य चतुर्विधस्य वाग्योगस्य सप्ताविधस्य काययोगस्य च तेवाभवादिति ॥ ८६ ॥ स्वामित्वेन वेदस्य स्वरूपमाह,एइंदिय वियलिंदिय णारय सम्मुच्छिमा य खलु सव्वे । घेदे णपुंसगा ते णावा होंति णियमादु ॥ ८७॥ एकेंद्रिया विकलेंद्रिया नारकाः संमूर्छनाश्च खलु सर्वे । वेदेन नपुंसकास्ते ज्ञातव्या भवंति नियमात् ॥ ८७ ॥ टीका-एइंदिय-एकेंद्रियाः पृथिवीकायिकादिवनस्पत्यंताः, वियलिंदय-विकलेंद्रिया, द्वीन्द्रियत्रींद्रियचतुरिंद्रियाः, णारय-नारकाः, सम्मुच्छिमा य—सम्मूर्च्छनाश्च, खलु-स्फुटं, सब्वे-सर्वे तेन पंचेन्द्रियाः संशिनोऽसंज्ञिनश्च गृह्यन्ते सम्मूर्छिमविशेषणान्यथानुपत्तेः । एकेन्द्रियविकलेन्द्रियास्तु सम्मूर्छिमा एव तेषां विशेषणमनुपपन्नमेव । वेदे-वेदेन वेदस्त्रिविधः स्त्रीवेदः पुंवेदो नपुंसकवेदश्च स्त्रीलिंग पुंलिंग नपुंसकलिंगमिति यावत्, स्त्यायत्यस्यां गर्भ इति स्त्री, सूते पुरुगुणानिति पुमान्, न स्त्री न पुमानिति नपुंसकं, स्त्रीबुद्धिशब्दयोः प्रवृत्तिनिमित्तं स्त्रीलिंगं, पुबुद्धिशब्दयोः प्रवृत्तिनिमित्तं पुंल्लिंग, नपुंसकबुद्धिशब्दयोः प्रवृत्तिनिमित्तं नपुंसकलिंगं तेन लिंगेन. १ सिद्धाः पुन ख-ग । २ ' त एव भविनः कर्तारः इति ' प्रेस-पुस्तके ।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy