SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ पर्याप्त्यधिकारः। २३१ सनत्कुमारमाहेंद्रयोः सप्तेंद्रकाणि तत्र द्वे सागरोपमे सागरोपमार्दाधिके मुखं सार्द्धसप्तसागरोपमाणि भूमिः सप्तेंद्रकाणि उच्छ्रयः, भूमर्मुखं विशोध्योच्छ्रयेण भागे हृते वृद्धिरागच्छति तामिष्टप्रतरसंख्यया गुणायित्वा मुखसहिता कृतैवं भवति । ६ भा. १ ५ ६ ५ । । ११ ११४ भा./१४ भा.१४ भा./१४ भा.| १४ भा. १४ भा. ब्रह्मब्रह्मोत्तरयोश्चत्वारः अत्र सप्त सार्द्धानि सागरोपमाणिमुखं दशसाधनि भूमिश्चत्वार उच्छ्रयस्तस्य संदृष्टिर्यथा; ८ ९ सा | ९ । १० १ भा. . ० ग - ३ भा. १ भू ४ भा. ० र ४ भा. | २ मि१० लांतवकापिष्ठयोः द्वौ प्रस्तरौ तत्र मुखं सार्दानि दश सार्धानि चतुर्दश भूमिद्वावुच्छ्रयौ . महाशुक्रे एक, प्रस्तरः तत्रायुः प्रमाणं | फूट तथा सहस्रारे एक प्रस्तरः तत्रायुःप्रमाणं || आनतप्राणतकल्पयोः त्रयः प्रस्तारास्तत्र विंशति मुखं द्वाविंशतिर्भूमिः तस्य संदृष्टिः २१
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy