________________
२३.
मूलाचारे
प्रभाख्यान्येकत्रिंशदिंद्रकाणि सौधर्मेशानयोः । अंजनवनमालानागगरुडलांगलबलभद्रचक्राणि सप्तकेंद्रकाणि सनत्कुमारमाहेंद्रयोः । अरिष्टदेवसंमित ब्रह्माब्रह्मोत्तराणि चत्वारींद्रकाणि ब्रह्मलोके।ब्रह्महृदयलांतवे चंद्रके लांतवकल्पे महाशुक्रकल्पे शुक्रमेकमिंद्रकं, शतारमेकमिन्द्रकं सहस्रारकल्पे, प्राणतकल्पे आनतप्राणतपुष्पकाणि त्रीणींद्रकाणि, अच्युतकल्पे सानत्कुमारारणाच्युतानीद्रकाण त्रीणि, अधोवेयके सुदर्शनामोघसुप्रवुद्धानि त्रीणींन्द्रकाणि,. मध्यमवेयके यशोधरसुभद्रसुविशालानि त्रीणीन्द्रकाणि, ऊर्ध्वग्रैवेयके सुमनःसौमनसप्रीतिराणि त्रीणींद्रकाणि, अनुदिश आदित्यमेकमिंद्रकं अनुत्तरे सर्वार्थसिद्धिसंज्ञकमेकमिंद्रकं, इत्येतेषु स्वायुषः प्रमाणं वेदितव्यं ।। अत्र सौधर्मे प्रथमप्रस्तरे ऋतुसंज्ञके उत्कृष्टमायुरर्द्धसागरोपमं तन्मुखं तत्रैवावसानेंद्रके उत्कृष्टमायुट्टै सागरोपमे सागरोपमा धिके तद्भूमिरुच्छ्रयस्त्रिंशदिंद्रकाणि भूमेर्मुखमपनीयोच्छ्रायेण भागे हृते सागरोपमस्य पंचदशभागो वृद्धिरागच्छति इमामिष्टप्रतरसंख्यया गुणयित्वा मुखे प्रक्षिप्ते विमलादीनां त्रिंशतः प्रस्ताराणामुत्कृष्टान्यायूंषि भवंति । तेषां संदृष्टयः-न्यास इत्थम् ।
१७५९७ २३/५२७२९३१/११/७३७१३/४१३७४९/१७५३/११/
०/३०/६३०
६३०१०३०३ ३०३०१०३०६
१९/५९/६१४३२११३६०३३७१/७३/२