SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ मूलाचारे सर्वकर्मविनिर्मुक्तः, सो पावदि - स प्राप्नोति सव्वकल्लाणं - सर्वकल्याणं, अनं तचतुष्टयं पंचकल्याणानि वा । सूत्रार्थविकल्पतो विज्ञाय शीलगुणान् यः पालयति स विशुद्धः सन् सर्वकल्याणानि प्राप्नोतीति ॥ २६ ॥ इति श्रीमद्वट्टकेर्याचार्यवर्यप्रणीतमूलाचारे वसुनंद्याचार्यप्रणीताचारवृत्त्याख्यटीकासहिते शीलगुणव्यावर्णनामैकादशोऽधिकारः ॥ १७२ विषम प्रस्तारापेक्षया यंत्रमिदम् । १ मनकरण | मनगुप्ति. वचनकरण वचनगुप्ति. कारण काय गुप्ति. ३. ६ ० आहार भय मैथुन परिग्रह २७ स्पर्श रसना घ्राण ० चक्षु श्रोत्र १०८ | १४४ पृथ्वी अप् तेज | वायु प्रत्येक ० १८० ३६० ५४० | ७२० साधारण ९०० द्वीन्द्रिय १००० त्रीन्द्रय 0326 क्षमा मार्दव आर्जव शौच सत्य संयम तप त्याग ० | १८०० ३६०० ५४०० ७२०० ९००० १०००० | १२६०० 6 आकिंच चतुरिंद्रिय १४४०० १४४० ब्रह्मचर्य पंचेन्द्रिय १६२०० १६२० - संशोधकः । १ अस्य स्थाने परिच्छेदातेऽयं पाठः ख-ग-पुस्तके इत्याचारवृत्तौ वसुनन्दिसैद्धान्तिकविरचितायां शीलगुणव्यावर्णनं नामैकादशः परिच्छेदः ' ।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy