SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ शीलगुणाधिकारः। १७१ mmmmmmmmmmmmmmmm..wwwwwwwwwwwwwwwwwmmmmmmmmmmarwari वे रूपेऽनंकिते निराकृत्य शेषाण्युच्चारणरूपाणि भवत्येवं सर्वत्र शीलेषु गुणेषु च द्रष्टव्यमिति * ॥ २५॥ . शीलगुणानामुपसंहारगाथामाह;एवं सीलगुणाणं सुत्तत्थवियप्पदो विजाणित्ता। जो पालेदि विसुद्धो सो पावदि सव्वकल्लाणं ॥ २६ ॥ एवं शीलगुणान् सूत्रार्थविकल्पतो विज्ञाय । यः पालयति विशुद्धः स प्राप्नोति सर्वकल्याणं ॥ २६ ॥ टीका-एवमनेन प्रकारेण पूर्वोक्तेन शीलगुणाणं-शीलगुणाननेकभेदभिन्नान्, सुत्तत्थवियप्पदो-सूत्रार्थविकल्पतः सूत्रार्थेन च, विजाणित्ताविज्ञाय विशेषतो ज्ञात्वा, जो पालेदि-यः पालयति, विसुद्धो--विशुद्धः * अष्टादशशीलसहस्राणां समप्रस्तारापेक्षया यंत्रमिदम् । क्षमा मार्दव आर्जव शौच | सत्य | संयम | तप त्याग आकिंच ब्रह्मचर्या । १० पृथ्वी | अप् | तेज | वायु प्रत्येक साधार- द्वीन्द्रियात्रीन्द्रिय चतु. पंचेन्द्रि . | २० | ३ | ४० ण ५०/६० | ७. ८०९० स्पर्श० रसना घ्राण | चक्षु | श्री. • १०० २०० | ३०० ४०० आहार भय | मैथुन परिग्रह • ५०० १०००/१५०० मनःक० वाक० कायक • २०००४००० मनोगु वाग्गु० कायगु० • ६०००१२००० ( अग्रतनष्ठे)
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy