SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १४२ मूलाचारे कारं ब्रह्मचर्यमथवा स्फुटं ब्रह्मचर्य द्रव्यभावभेदेन द्विविधं तत्र भावबह्मचर्य प्रधानमिति ॥ १०३॥ यतः; भावविरदो दु विरदो ण दव्वविरदस्स सुग्गई होई। विसयवणरमणलोलो धरियन्यो तेण मणहत्थी ॥१०४॥ भावविरतस्तु विरतो न द्रव्यविरतस्य सुगतिः भवति । विषयवनरमणलोलो धारयितव्यः तेन मनोहस्ती॥ १०४ ॥ टीका-भावेन विरक्तोंऽतरंगेण च यो विरक्तः स एव विरतः संयतो न द्रव्येणाब्रह्मवृत्या विरतस्य तस्य सुगतिः शोभना गतिर्भवति यतोऽतो विषया रूपादयस्त एव वनमारामस्तस्मिन् रमणलोलः क्रीडालंपटो धारयितव्यो नियमितव्यस्तेन मनोहस्ती चित्तकुंजर इति ॥ १०४ ॥ अब्रह्मकारणं द्रव्यमाह;पढमं विउलाहारं विदियं कायसोहणं । तदियं गंधमल्लाई चउत्थं गीयवाइयं ।। १०५॥ प्रथमं विपुलाहारः द्वितीयं कायशोधनं । तृतीयं गंधमाल्यानि चतुर्थ गीतवादित्रं ॥ १०५॥ टीका-प्रथममब्रह्मचर्य विपुलाहारः प्रचुरगृह्यान्नग्रहणं, द्वितीयमब्रह्म कायशोधनं स्नानाभ्यंगनोद्वर्त्तनादिभी रागकारणैः शरीरस्य संस्करणं, तृतीयमब्रह्म गंधमाल्यानि यक्षकर्दमा महिषीधूपादिना सुगंधग्रहणं, चतुर्थमब्रह्म गीतवादित्रादि सप्तस्वरपंचातोद्यवंशवीणातंत्रीप्रभृतिकमिति ॥१०५॥ तथा;तह सयणसोधणं पि य इत्थिसंसग्गं पि अत्थसंगहणं। पुव्वरदिसरणमिंदियविसयरदी पणिदरससेवा ॥१०६॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy