SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ समयसाराधिकारः। १२५ तथैतैश्च संसर्ग वर्जयोदति प्रतिपादयन्नाह;चंडो चवलो मंदो तह साहू पुट्टिमंसपडिसेवीं। गारवकसायबहुलो दुरासओ होदि सो समणो ।।६४॥ चंडश्चपलो मंदस्तथा साधुः पृष्ठिमांसप्रतिसेवी। गौरवकषायबहुलो दुराश्रयो भवति स श्रमणः ॥ ६४॥ टीका-चंडो रौद्रो मारणात्मको विषतरुरिव, चपलोऽस्थिरप्रकृतिर्वाचि-. कादिक्रियायां स्थैर्यहीनः, मंदश्चारित्रालसस्तथा साधुः पृष्ठमांसप्रतिसेवी पश्चाहोषकथनशीलः पैशून्यतत्परः, गौरवबहुलः, कषायबहुलश्च पदं पदं प्रति रोषणशीलः, दुराश्रय एवंभूतः श्रमणो दुःसेव्यो भवति केनाप्युपकारेणात्मीयः कर्तुं न शक्यते यत एवंभूतं श्रमणं न सेवयेदिति संबंधः ॥ ६४ ॥ तथा;वेजावञ्चविहूणं विणयविहूणं च दुस्सुदिकुसीलं । समणं विरागहीणं सुजमो साधू ण सेविज ॥६५॥ - वैयावृत्त्यविहीनं विनयविहीनं च दुःश्रुतिकुशीलं । श्रमणं विरागहीनं सुयमः साधुन सेवेत ॥६५॥ टीका–वैयावृत्त्यविहीनं ग्लानदुर्बलव्याधितादीनामुपकाररहितं, विनयविहीनं पंचप्रकारविनयरहित, दुःश्रुतिं दुष्टश्रुतिसमन्वितं, कुशीलं, कुत्सिताचरणशीलं, श्रमणं नाग्न्यायुपेतमपि, विरागहीनं रागोत्कटं, पूर्वोक्तः साधुः संयती न सेवेत न कदाचिदप्याश्रयेत् दुष्टाश्रयत्वादिति ॥ ६५ ॥ ___ तथा;दभं परपरिवादं पिसुणत्तण पावसुत्तपडिसेवं । चिरपव्वइदं पि मुणी आरंभजुदं ण सेविज ॥६६॥ १ विहीनं ख-ग-पुस्तके।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy