________________
समयसाराधिकारः।
१२१ ......rummommmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm सम्यग्दर्शनज्ञानचारित्रप्रतिपालननिमित्तं यवनाहारं क्षुधोपशमनमात्रं विगतरागः सन्नाकांक्षारहितस्तपस्वी वैराग्यपर आहरेदभ्यवहरोदिति ॥ ५४ ॥
जुगुप्सापरिहारमाह;ववहारसोहणाए परमट्ठाए तहा परिहरउ । दुविहा चावि दुगंछा लोइय लोगुत्तरा चेव ॥ ५५ ॥
व्यवह रशोधनाय परमार्थाय तथा परिहरतु । द्विविधा चापि जुगुप्सा लौकिकी लोकोत्तरा चैव ॥ ५५ ॥
टीका-जुगुप्सा गर्दा द्विविधा द्विप्रकारा लौकिकी लोकोत्तरा च । लोकव्यवहारशोधनार्थ सूतकादिनिवारणाय लौकिकी जुगुप्सा परिहरणीया तथा परमार्थार्थ रत्नत्रयशुद्ध्यर्थं लोकोत्तरा च कार्येति ॥ ५५ ॥
पुनरपि क्रियापदेन प्रकटयन्नाह;परमट्ठियं विसोहिं सुट्ठ पयत्तेण कुणइ पवइओ। परमट्ठदुगंछा वि य सुट्ठ पयत्तेण परिहरउ ।। ५६ ॥ परमार्थिकां विशुद्धिं सुष्ठ पयत्नेन करोति प्रव्रजितः । परमार्थजुगुप्सापि च सुष्ठ प्रयत्नेन परिहरतु ॥ ५६ ॥ टीका-परमार्थिकां विशुद्धं कर्मक्षयनिमित्तां रत्नयत्रयशुद्धिं सुष्टु प्रयत्नेन करोतु प्रवजितः साधुः परमार्थजुगुप्सामपि शंकादिकां सुष्टु प्रयत्नेन परिहरतु त्यजत्विति ॥ ५६ ॥ __ तथा;संजममविराधंतो करेउ ववहारसोधणं भिक्खू । ववहारदुगंछावि य परिहरउ वदे अभंजंतो।। ५७॥
१ न कार्येति प्रेस-पुस्तके।