SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ११२ मूलाचारे wwwwwws किं तस्य स्थानं मौनं किं करिष्यति अभ्रावकाशमातापः । मैत्रीविहीनः श्रमणः सिध्यति न हि सिद्धिकांक्षोपि ॥ ३३ ॥ टीका-किं तस्य स्थानं कायोत्सर्गः मौनं वा किं तस्य करिष्यति अभ्रावकाश आतापो वा यो मैत्रीभावरहितः श्रमणः सिद्धिकांक्षोऽपि नैव स्फुटं सिध्यतीति ॥ ३३ ॥ तथा;-- जह वोसरित्तु कत्तिं विसं ण वोसरदि दारुणो सप्पो। तह को वि मंदसमणो पंच दु सूणा ण वोसरदि ॥३४॥ यथा व्युत्सृज्य कृत्तिं विषं न व्युत्सृजति दारुणः सर्पः। तथा कोपि मंदश्रमणः पंच तु शूना न व्युत्सृजति ॥ ३४॥ टीका-यथा सर्पो रौद्रः कृत्तिं कंचुकं व्युत्सृज्य विषं न त्यजति तथा कश्चिन्मंदः श्रमणः चारित्रालसः पंचशूना न व्युत्सृजति भोजनादिलोभेनेति ॥ ३४ ॥ कास्ताः पंचशूना इत्याशंकायामाह;- । कंडणी पीसणी चुल्ली उदकुंभं पमज्जणी। बीहेदव्वं णिचं ताहिं जीवरासी से मरदि ॥ ३५ ॥ कंडनी पेषणी चुल्ली उदकुंभं प्रमार्जनी। भेतव्यं नित्यं ताभ्यः जीवराशिः ताभ्यो म्रियते ॥ ३५॥ टीका-यवादयः कंड्यंतेऽनया कंडनी उदूखलः, पिष्यंते यवादयोऽनया पेषणी यंत्रकं, चुल्ली अग्न्याधिकरणं, उदकुंभ: वृहदालेंजरादिकं, प्रमायतेऽनया प्रमार्जिनी अपस्करनिराकरिणी । एताभ्यो भेतव्यं नित्यं जीवराशिर्यतस्ताभ्यो म्रियते ॥ ३५॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy