________________
समयसाराधिकारः। सारभूतं स्तोकं वक्ष्येऽहमेकाग्रचित्तो भूत्वा शृण्ववधारय संक्षिप्तमर्थेन महांतं ग्रंथतोऽल्पं यथावृत्तं येन क्रमेणागतमथवा यथोक्तं पूर्वशास्त्रेषु स्थितं यथा पूर्वाचार्यक्रमणागतं तथा वक्ष्येऽहं न स्वेच्छया, अनेनात्मकर्तृत्वं निराकृत्यानात्मकर्तृत्वं स्थापितं भवतीति ॥ १ ॥ ___ समयो नाम सम्यग्दर्शनज्ञानचारित्रतपांसि तेषाञ्च सारश्चारित्रं कुतो यस्मात्;दव्वं खत्तं कालं भावं च पड्डच्च संघडणं । जत्य हि जददे समणो तत्थ हि सिद्धिं लहुं लहइ ॥२॥
द्रव्यं क्षेत्रं कालं भावं च प्रतीत्य संहननं । यत्र हि यतते श्रमणः तत्र हि सिद्धिं लघु लभते ॥ २॥ टीका--द्रव्यं शरीरमाहारादिकं कर्मागमापगमकारणं च क्षेत्रं निवासो वसतिकादि स्त्रीपशुपाण्डकविवर्जितवैराग्यवर्द्धनकारणस्थानं कालोऽवसर्पिण्युत्सर्पिणीरूपश्चैकोऽपि षविधः सुषमासुषमादिभेदेन तथा शीतोष्णवर्षाकालादिभेदेन त्रिविध: भाव: परिणामः, चशब्दोऽनुक्तसमुच्चर्याथस्तेनान्यदपि कारणं शुद्धचारित्रस्य ग्राह्यं, पडुच्च-आश्रित्य स्वभावमनुबुध्य, संघदणंसंहननं अस्थिबंधबलोद्भूतशक्तिं वीर्यान्तरायक्षयोपशमं वा । यत्र ग्रामेऽरण्ये द्वीपे समुद्रे भोगभूमिकर्मभूमिक्षेत्रे वा ज्ञाने दर्शने तपसि वा यतते सम्यगाचरति सम्यक्चारित्रं प्रतिपालयति समणा-श्रमणः समतैकतावैराग्याद्याधारस्तत्रैव सिद्धिं मोक्षं लघु शीघ्रं लभते प्राप्नोति, शरीरशुद्धिं भिक्षाशुद्धिं चाश्रित्य कालशुद्धिं राव्यादिगमनपरिहारं चाश्रित्य भावशुद्धिं चासंयमादिपरिणामपरिहारं चाश्रित्य शरीरसंहननादिकं चाश्रित्य यश्चारित्रं यत्र वा तत्र वा स्थितो बहुश्रुतोऽल्पश्रुतो वा सम्यग्विधानेन प्रतिपालयति स सिद्धिं लभते शीघ्रं यस्मात्तस्मात्समयसारश्चारित्रं द्रव्याद्याश्रितो यतनेनोच्यत
१ संक्षेप ख-ग-पुस्तके । २ निराकृत्याप्तकर्तृत्वं ख-ग-पुस्तके ।