SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः उत्तुंगगरुयगोउरनिवडणपडिरुद्धनिग्गमपवेसं । संभग्गसुरालयतुं गसिहरदरदिद्धगब्भहरं ॥१३॥ घरभित्तिसमुग्गयवियडविडडविखडहडियतुंगधवलहरं । वणकरिविसाणपेल्लणभज्जंत कवाडसंपुडयं ॥९॥ वणमहिसतिक्खसिंगग्गभिन्ननिवडंतवलहियावयवं । कोलउलुक्खयभूमीदीसंतनिहाणकंठग्गं ॥९५।। इय एवंविहनयरं कोउयरसपसरपूरिओ कुमरो । जा वियरइ ता पेच्छइ वंसकुडंगं महाकायं ॥१६॥ तीए य पासट्ठियं वसुनंदयं मंडलग्गं पच्छिऊण अइसोहणं ति कोऊहलेण घेत्तूण वाहियं तम्मि वंसकुडंगे खग्गं, एकप्पहारेण चेव पाडिया वंसाण सट्ठी । तदंतरालट्ठियं च दरफुरंतोट्ठउडं निवडियं एकं मणोहरायारं सिरकमलं । तं च दट्टण संकंतेण निरूवियं वंसकुडंगं । दिटुं च उद्धनिबद्धचलणं धूमपियणलालसं कबंधं । 'अहो ? विज्जासाहणुज्जओ को वि एस महाणुभावो मए विणासिओ' त्ति भावें तेणं बहुसो निदियमत्तणो बाहुबलं । तओ खणंतरेण जाव अग्गओहुत्तं पट्ठिओ ताव पेच्छइ नंदणवणसंकासं महंतमुज्जाणं तदंसणकोउयरसपसरपसारियनयणजुयलो नाणातरुनिक्खित्तदिविच्छोहो जाव पविसइ ताव पेच्छइ सुरविमाणकरिसुव्वहमाणमेगं सत्तभूमिगं महापासायं । तं च दट्टण कोउगेण समारूढो सत्तमभूमिगाए । तत्थ य सिचयपइच्छाइयमणिमयपल्लंकोवरिट्ठिया, निविलृ पिव नियं वत्थले, समुग्गयं पिवगंभीरनाहिमंडलाओ, वित्थरियं पिव भुयालयासु, किसलइयं पिव करपल्लवेसु, कुसुमियं पिव नह किरणनियरेसु, फलियं पिव थोरर्थणेसु, जोव्वणमुव्वहंती सुकसिणसुसिणिद्धकुंतलकलावोवसोहियवयणमंडलादिट्ठा एक्का पवरबालिया, अवि य दंडाहयकसिणभुयंगभंगसमसरिसविहियवेणीया। एक्ककरट्ठियमंगलवलया गयसेसआहरणा ॥९७।। नियवामपाणिपल्लवपल्हत्थि यवयणपंकयाभोया । तुहिणकरुक्केरोलुग्गपंकया सिसिरनलिणि व्व ॥९८॥ अणवरयसोगसंगलियबाहजलकलुसियोभयकवोला । दिट्ठा वारिपरिच्छूढवे विरा सा करेणु व्व ॥१९॥ १. ला. 'थणएसु ॥ २. ला. रविलया ।
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy