________________
८५
मूलशुद्धिप्रकरणम्-द्वितीयो भागः दवण पुच्छियं कुमारेण-भयवं ! कत्थ तुम्हाऽऽसमपयं ? तेण विनीओ आसम पयं । दिट्ठो कुलवई । वंदिओ धरणिलुलंतकुंतलकलावभालयलेणं । आसीवायदाणपुव्वयं च भणियमणेण-वच्छ ! सुकुमालसरीरो तुमं दीससि, अइदुग्गभीसणं चाऽरण्णं, ता कहमिह तुहाऽऽगमणं ? तेण वि गुरू त्ति सव्वं जहावत्तं साहियं । तव्वयणाणंतरं च सागयं सागयं ति भणमाणेण परिरद्धो कुलवइणा, भणियं जहाऽहं तुह पिउणो बंभराइणो चुल्लभाइ त्ति, तो जहासुहं चिट्ठसु, तुह संतियं चेवाऽऽसमपयं ति तत्थ चिट्ठमाणस्स समागओ पाउसो । तत्थ सो तेणऽज्जएण सयलकलाओ महत्थविज्जाओ य गुणाविओ । अण्णया य गलियजलहरधवलियदियंतरालम्मि कुवलयदलसामलोवलक्खिज्जमाणनहयलम्मि समागए सरयकाले फलाइनिमित्तं पट्ठिएसु तावसेसु सह निरुज्झमाणो वि कुलवइणा गओ सोऽरण्णं । तओ च- क्खुलोलत्तणओ इओ तओ पलोयंतेण तेण दिटुं तक्खणविमुक्कं गयवरमुत्तपुरीसं । तओ ‘पच्चासण्णो एत्थकरी भविस्सइ' त्ति भणंतो तरलत्तणओ कुमारत्तणसहावस्स निवारिज्जंतो वि तावसेहिं लग्गो गयाणुमग्गओ 'इमो गच्छइ इमो गच्छइ' त्ति परायत्तमाणसो गओ पंच जोयणाणि दिवो सो करी, अवि य
गलमाणगंडणीरं अग्गपएसम्मि उन्नयसुदंतं ।।
उप्पायपव्वयं पिव चलमाणं नियइ गयनाहं ॥९२॥
तओ अप्पाणयं च परिवारविरहियं दट्ठण कोउगेण कयं गलगज्जियं । तयायण्णणाओ य तड्डवियकण्णजुयलो करविमुक्कसुंकारनियरो गलगज्जियविणिज्जियसजलजलहरो पत्तो कुमारस्संतियं करी । जाव य पसारियकरो किर कुमारं न गिण्हइ ताव कुमारेण संविल्लिऊण खित्तं से पुरओ उत्तरीयं । तेणाऽवि अमरिसवसेण खित्तमंबरतले निवडमाणं च तक्कलणाए जाव दसणेहिं पडिच्छइ ताव परिवंचिऊणाऽणेण गहिओ वालग्गहाए । सतुरियं चलंतस्स य चलणंतरविनीहरिएण छित्तो करेण चलणकरेसुं । तओ तस्स रोसवसविइण्णसुण्णवेज्झस्स करजुयलसमुक्खयपक्खित्तपंसुपिहियलोयणपसरस्स विलग्गो कंठपएसे जाव य करग्गेण परामुसइ ताव य ह च्छत्तणओ एक्ककरकलियवालहिडंडो झत्ति समागओ धरणियलं । एत्थंतरम्मि य पसरंतनिब्भरासारथोरजलधारानिरुद्धलोयणवहं पवत्तं वरसिउं । तओ सो करी दढं परिस्संतो वासेण य परब्भाहओ विरसमारसिऊण पलाणो । कुमारो वि जाव चलिओ पिट्ठओ ताव जलपूरालक्खिज्जमाणनिन्नुन्नयविहाओ दिसामूढो समोइण्णो जलपुण्णमेकं सरियं । तीए य वुज्झमाणो समुत्तिण्णो बीयदिणम्मि तडट्ठियं एक्कमुव्वसियपुराणपुरवरं, अवि य -