________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
रइया य तुज्झ पुरओ वेणी तह कज्जलाइयं मुक्कं ।
इय नाउं नाह ! दयं काउं लहु संगमं देज्ज ॥८४॥
तओ तं नेह कायरं संठवेऊण निग्गया वियडपयक्खेवं वच्चंता पत्ता अंतिमग्गामनामगामं । तत्थ य सलिलपाणनिमित्तमइगओ वरधणू । लहुं चाऽऽगंतूणं भणियं-कुमार ! गामसहासु जंपिज्जए जहा-किर अईयदिणे बंभदत्त-वरधणुणो पलाणा, दड्डे जउहरम्मि य पलोयंतेहिं न दिट्ठाई अट्ठियाई, दिवा य सुरंगा, तओ दीहराइणा बंधाविया सयलरायमग्गा । ता एह उम्मग्गेण वच्चामो त्ति पयट्टा विसमदुग्गदेसेण । पडिया य महाडईए, अवि य
भीसणसावयसयसंकुलाए बहुविडविगहणगुविलाए । बहु जाइ पक्खिसदुद्भुयाए अइदूरपाराए ॥८५॥ जाय मंभीसइ व्व कत्थइ, पवणपहल्लंतपल्लवकरहिं । कत्थइ निवडिरपक्कप्फ लेहिं पूयइ व पहिययणे ॥८६॥ कत्थइ तरुवरसंरुद्धरविकरा हरइ सत्तसंतावं । दवदद्धयाइ कत्थइ, मइलइ संगाउ कुडल व्व ॥८७॥ इय बहुविहवुत्तंताए ताए वच्चंति ताव ते दो वि ।
ता सु सियकंठउट्ठो तिसाए परिपीडिओ कुमरो ॥८८॥ ' तओ तं तारिसं कुमारं दट्ठण वरधणू बहलदलनग्गोहच्छायाए मोत्तूण कुमारं गओ सयं जलऽण्णे सणत्थं । _____ ताव य दिणावसाणसमयम्मि दिट्ठो अण्णेण दूरदेसत्थो जमभडेहिंव दीहरायपुरिसेहि हम्मतो तयलक्खं लहु पलायसु त्ति सणं च कुणमाणो वरधणू । तं चाऽवगच्छिऊण पलाणो कुमारो । पलायंतो य पडिओ दुग्गमं कंतारं, तं च केरिसं -
वियडगिरिकूडसंकडतडनियडपडतनिबिडविडवोहं । अइभीसणसावयगरुयमुक्कबुक्काररवपउरं ॥८९॥ मयभिभलमयगलकुलभज्जंतमहंततरुदुसंचारं । गुरुवंसघस्सणुट्ठियदवग्गिडझंतकंतारं ॥१०॥ अइपसरियवीरीसद्दभीसणं बंभयत्तवरकुमरो । नियकम्मपरिणई पिव भमइ महाघोरकंतारं ॥११॥ तत्थ य अरस-विरसफलाइकयाऽऽहारो तइयदिवसम्मि पेच्छइ तावसमेगं । तं च