________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
जोव्वणसिरिसोहग्गयअहिमाणपरकमोरुसत्ताई ।
लज्जं बलावलेवउ रवणेण एक्का छुहा पणासेइ ॥८१॥'
चिंतिऊण पविट्ठो कुमारं तत्थेव मोत्तूण गामे । समागओ य लहुं कासवयं घेत्तूण । सिहामेत्तं च मोत्तूण मुंडावियं सीसं कुमारस्स । परिहाविओ थोरकसायवत्थाणि, पच्छाइयं वच्छत्थलं सिरिवच्छचिंधं चउरंगुलपमाणपट्टएणं, पक्खित्तं कंठे जण्णोवइयं । अप्पणा वि परिवत्तिऊण वेसं पविट्ठा गामब्मंतरं । ताव य एक्कदियवरगेहाओ निग्गंतूण दासचेडएहिं भणिया-एह भुंजह ति । तओ गया तत्थ । भुत्ता रायाणुरूवपडिवत्तीए । भोयणावसाणम्मि य समागया अमलियविसट्टकोरिटकुसुमच्छवि दीहरदारोणयनिबिडंगुलिकरयलप्पमाणलोयणजुयलं बंधुमइकयाभिहाणं कण्णयं गहाय एका मज्झिमवया नारी । कुमारुत्तमंगम्मि अक्खए दाऊण कुसुमसणाहं सियवत्थर्जुयलं च दाऊण भणियमणाए एस इमाए कण्णयाए वरो त्ति । एयं चाऽऽयण्णिऊण भणियं मंतिसुएण-भो ! किमेयस्स अणहियवेयवयणस्स मुक्खबडुयस्स जणियायरेण अप्पाणं खेयह । घरसामिएण भणियं"सामि ! सुव्वउ, अत्थि किंचि विण्णवियव्वं जहा पुव्वमम्हहिं पुच्छिएण नेमित्तिएण साहियं जहा 'इमाए बालियाए सयलपुहइमंडलाहिवई भत्ता भविस्सई' । 'कहमम्हेहिं सो नायव्वो ?' त्ति पुच्छिएण तेण भणियं-जो समित्तो पट्टोच्छाइयवच्छो तुम्ह गेहे भुंजिस्सइ, जं च दट्ठण इमीए बहलपुलउब्मओ बाहजलाविलंब च नयणजुयलं भविस्सइ सो इमीए भत्तै'त्ति भणंतेण पणामियं करदाणसलिलं कुमारस्स । वरघणुणा भणियं-भो ! एस जम्मदारिद्दडोड्डो, कुओ पुहइमंडलाहिव तणमिमस्स ? घरवइणा भणियं-जो होउ सो होउ पणामिया मए इमा इमस्स । तओ तम्मि चेवदियहे कयं पाणिग्गहणं । तं निसं तहिं चेव वसिया पहायाए रयणीए भणियं वरधणुणा-भो सहयर ? किं सुहासीणो चिट्ठसि ? किं विसुमरियं दूरंगंतव्वं? ति वाहित्तेण कुमारेण बंधुमईए सिट्ठो सब्भावो, ता पिए ? न कस्सइ साहेयव्वं वीसत्थाए य चिट्ठियव्वं जावाऽहमागच्छामि । तं च समायण्णिऊण अविरलगलंत-बाहजलकलुसियकवोलमंडलाए पणमिऊण भणियमिमीए, अवि य
नियकुलनहयलमंडणमयलंछण ! सुणसु मज्झ विण्णत्ति । अम्हारिसदीणजणं खणं पि मा पम्हुसेज्जासु ॥८२॥ . तइ समयमिमं वच्चइ मह हिययमसरण यं ममं मोत्तुं । सोक्खं च सोक्खदायग ! इमाण तत्ति वहेज्जासु ॥८३॥
१. ला. 'जुवलयं च ॥