________________
८७
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
तओ गलियविज्ज व्व विज्जाहरसुंदरी चिंतानिरुद्धतणुप्पयारा उवसप्पिऊण पुच्छिया कुमारेण-सुंदरि ? काऽसि तुमं ? को वा इमो पएसो ? किं वा एगागिणी ? किं वा सोयकारणं ? । तओ सज्झसपरव्वसाए जंपियं तीए-महाभाय ? महंतो मह वइयरो, ता तुमं चेव पसायं काऊण साहसु, को तुम ? कहिं वा पयट्टो ? किं वा पओयणं ? । तीए य करकलियवल्लईकोमलारावरंजिएण भणियमणेण-सुंदरि ? अहं खु पंचालाहिवइणो बंभराइणो तणओ बंभयत्तो नाम । जाव एत्तियं भणियं कुमारेण ताव सा आणंदवाहसलिलावूरियनयणजुयला समुन्भिज्जंतरोमंचकंचुया सहस च्चिय समन्मुट्ठिया, निवडिऊण य कुमारचलणेसु भणिउं पवत्ता, अवि य
मह लोयणवियसा वय ! अमयमयाणंददायग ! कुमार ? । मह असरणाए सुंदर ! सुंदरमिह आगओ जं सि ॥१०॥ करचरणसमुत्थेहिं सव्वुत्तमलक्खणेहिं मह जइ वि। सिरिवच्छलछणो वामबाहुफुरणाइ सिट्ठोऽसि ॥१०१। तह विहु संदेहविणासणथमिह पुच्छिओऽसि गुणनिलय ।
ता कुमर ! सागयं तुह भणमाणी रोविउं लग्गा ॥१०२॥
तओ कुमारेणाऽवि ‘मा रुव्वउ'त्ति भणंतेण उन्नामिऊण सिरकमलं पुणो पुच्छियाका तुमं ? किं वा रुवणकारणं ? ति । तओ पप्फुसियलोयणा जंपिउं पयत्ता-कुमार ? अहं खु तुह माउलगस्स पुप्फचूलस्स धूया पुप्फवई नाम कण्णया तुह चेव दिण्णा विवाहदिणं पडिच्छमाणी नियघरुज्जाणदीहियापुलिणपरिसरे रमंती दुट्ठविज्जाहरेण नट्टम्म त्तयाभिहाणेण इहाऽऽणीया, जणयाइबंधुवियोगजलणजालावलीकरालियकलेवरा नियभागधेयाई उवालभमाणी जाव चिट्ठामि ताव अतक्कियरयणवुट्ठि व्व तुमं समागओ, ता होसु संपयं मह असरणाए सरणं । तओ कुमारेण भणियं-सुंदरि ? कत्थ पुण संपयं सो महवेरी जेण परिक्खामि से बलं । तीए जंपियं - सो हु मे दिट्ठिमसहमाणो विज्जासाहणत्थं एगत्थ वंसकुडंगम्मि उद्धबद्धचलणजुयलो धूमपाणपरायणो विज्जं साहइ सिद्धविज्जो य किर मं परिणिस्सइ, अज्जं च किर-तस्स विज्जासिद्धी भविस्सइ । तओ कुमारेण सिट्ठो तीए तन्निहणणवइयरो । तं च सोऊण हरिसुप्फुल्ललोयणाए जंपियं-अज्जउत्त ? सोहणं कयं जं सो दुरायारो निहओ, ता संपयं पूरेहि चिरचिंतिए मह मणोरहे । कुमारेण वि परिणीया सा गंधव्वविवाहेण । निवसिओ य समं तीए तत्थ, रयणीए अहिणवरायनिब्भराणं च निव्वत्तं तं जं सयलजणाणं रमणीयं पि तह विलज्जणीयं, सुपसिद्धं पि एगंतसमहिगम्म, दिण्णगरुया
१. ला. 'लंछणेण य बाहुप्फुरणाइणा सिट्टो ॥१०॥