________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
अच्चुब्मडवेसभडाउलयं गिजंतनियंबिणिमंगलयं । कारावियमाणपवट्टणयं मुच्चंतअसेसयबंदिणयं ॥५७॥ इय दंडकुदंडविवज्जियए परितोसियसव्वजणुज्जियए । विणिवारियचारभडाविणए सयलम्मि वि वित्तइ वद्धएण ॥५८॥
एवं च कमेण पत्ते बारसमे दिणे महाविभूईए कयं दारयस्स नामं बंभदत्तो त्ति वड्डए देहोवचएणं कलाकलावेण य । इओ य तस्स बंभस्स राइणो अच्चतुत्तमवंससंभवा महारायाणो आसि चत्तारि मित्ता, तं जहा-कासीजणवयालंकारवाणारसीपुराहिवई कडओ १ गयउवई कणेरुदत्तो २ कोसलानयरसामी दीहो ३ चंपाहिवई पुष्फचूलो त्ति ४ एए य अच्चंतपियत्तणओ साहीणविहवत्तणओ य समुइया चेव सरज्जेसुं संवच्छरमेक्केक्कमणिवारियप्पसरमकयपडिहाराइजंतणं 'मा परोप्परं विओगो होउ' त्ति कलिऊण विविहकयकीलाविसेसेहिं चिटुंति, भणियं च
किं ताए सुंदराए वि सिरीए जा होइ सयणपरिहीणा । मित्तेहिं समं जा नेय जं च सत्तू न पेच्छंति ॥५९॥
एवं च परोप्परबहुनेहनिब्भराण वच्चए कालो । एवं च जाए बारसमे संवच्छरे बंभदत्तकुमारस्स अणिच्चया कवलिओ सिरोरोगेणं कालगओ बंभराया । काऊण य मयकिच्चाइयं कडयाइणो वयंसया भणिउमाढत्ता-जाव बंभदत्तकुमारो सारीरबलोववेओ भवइ ताव परिवाडीए अम्हाण एकेको इमं रज्जं परिवालउ' ति मंतिऊणं सव्व सम्मएणं दीहो ठविओ रज्जे । अण्णे पुण सरज्जाइं गया । गएसु य तेसु सो दीहो राया परिपालए सयलसामग्गियं रज्जं । पुव्वपरिचिय त्तणओ समुप्पण्णपहुत्तणाभिमाणओ य पडियग्गए रहतुरय-गइंदाइयं, पलोयए भंडारं, नियच्छए सयलट्ठाणाणि, पविसइ अंतेउरं, मंतेइ समं चुलणीए । तओ दुण्णिवारयाए इंदियाणं, बलवत्तणओ मयरकेउणो, दुद्धरत्तणओ मोहपसरस्स, रमणीयत्तणओ जोव्वणविलासाणं, अगणिऊणं बंभराइणो सुकयाणि, अवगण्णिऊण वयणीययं, उज्झिऊण चारितं, अवलंबिऊण निल्लज्जयं, मइलिऊण नियकुलक्कम, बहुमण्णिऊण नियकुलकलंकवायं, खंडिऊण निम्मलसीलप्पसरं, संपलग्गो समं चुलणीए, अहवा सयलाववायकारणं चेव महिलासंममो, भणियं च
एस च्चिय नेहगई किं कीरउ जं कुलुग्गयाणं पि । महिलासंगो मइलेइ साडयं तेल्लघडओ व्व ॥६०॥
१. सं.वा.सु. “यचाडुभ ॥ २. सं.वा.सु. अवमण्णि ' ॥