________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः जो य दिक्खागुरू पडिवक्खकामिणीयणवेहव्ववयपडिवत्तीए, पलयानिलो रिवुसेणाबहलजलयपडलाणं, मयलंछणो नियजणवयजणकुमुयागराणं जलयागमो पणइयणसिहंडिनिवहाण अवि य
रूवेण जो अणंगो कण्णो चारण गयवइ गईए । सोंडीरयाइ सीहो कलाहिं जो पुण्णिमाइंदो ॥४७॥ तस्सऽत्थि पिया चुलणी रूवेण रई विणिज्जिया जीए । सो तीए समं भुंजइ विसयसुहं जणियआणंदं ॥४८॥ अह तीए गब्मम्मि देवो चइऊण देवलोगाओ । संभूयसाहुजीवो नियकम्मवसेण उप्पण्णो ॥४९॥ तो चोद्दस सुमिणाई पेच्छइ देवी अणण्णसरिसाइं । साहेइ निययपइणो सो वि पयंपेइ तुट्ठमणो ॥५०॥ देवि ! तुह पणयनरवइकिरीडमणिमसिणिओरुकमवीढो । सयलधराविलयाए नाहो होही वरो पुत्तो ॥५१॥ 'एवमिणं देवाणं गुरूण पाएहिं सुप्पसण्णेहिं । तुहं च पभावेणं होज्जा' अभिणंदए देवी ॥५२॥ अह जायम्मि पभाए गया सद्दित्तु सुविणुवज्झायं । पुच्छइ सुविणाण फलं सो वि हु तुट्ठो परिकहेइ ॥५३॥ देव ! सुओ देवीए होही तिसमुद्दमेहलाए उ । पुहइविलयाए नाहो चक्कहरो पणयसामंतो ॥५४॥
एवं च कमेण संपत्ते पसवसमए पसूया देवी सव्वंगसुंदराभिरामं तियसकुमारसरिसं दारयं । तओ ससंभमखलमाणगइप्पसराहिं निवडंतु तरिज्जाहिं कंपंतगुरुपओ हरभारसमुप्पण्णखेयवससासावूरिज्जमाणदासचेडीहिं वद्धाविओ नरवई । तासिं च दाऊण मउडवज्जंगलग्गाभरणसणाहपिईदाणपुव्वयं मत्थए धोविऊण समाइसइ वद्धावणयमहूसवं,
अवि य
वज्जत महारवमद्दलयं, नच्चंतविलासिणिगुंदलयं । घुम्मंतमणोहरवामणयं कीरंतमहल्लयहासणयं ॥५५॥ तुटुंतसुतारयहारलयं सुव्वंतसुईसुहगेयलयं । दिजंतकरिंद-रहोह-हयं उब्मितसजूतवयचक्कधयं ॥५६॥