SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः जो य दिक्खागुरू पडिवक्खकामिणीयणवेहव्ववयपडिवत्तीए, पलयानिलो रिवुसेणाबहलजलयपडलाणं, मयलंछणो नियजणवयजणकुमुयागराणं जलयागमो पणइयणसिहंडिनिवहाण अवि य रूवेण जो अणंगो कण्णो चारण गयवइ गईए । सोंडीरयाइ सीहो कलाहिं जो पुण्णिमाइंदो ॥४७॥ तस्सऽत्थि पिया चुलणी रूवेण रई विणिज्जिया जीए । सो तीए समं भुंजइ विसयसुहं जणियआणंदं ॥४८॥ अह तीए गब्मम्मि देवो चइऊण देवलोगाओ । संभूयसाहुजीवो नियकम्मवसेण उप्पण्णो ॥४९॥ तो चोद्दस सुमिणाई पेच्छइ देवी अणण्णसरिसाइं । साहेइ निययपइणो सो वि पयंपेइ तुट्ठमणो ॥५०॥ देवि ! तुह पणयनरवइकिरीडमणिमसिणिओरुकमवीढो । सयलधराविलयाए नाहो होही वरो पुत्तो ॥५१॥ 'एवमिणं देवाणं गुरूण पाएहिं सुप्पसण्णेहिं । तुहं च पभावेणं होज्जा' अभिणंदए देवी ॥५२॥ अह जायम्मि पभाए गया सद्दित्तु सुविणुवज्झायं । पुच्छइ सुविणाण फलं सो वि हु तुट्ठो परिकहेइ ॥५३॥ देव ! सुओ देवीए होही तिसमुद्दमेहलाए उ । पुहइविलयाए नाहो चक्कहरो पणयसामंतो ॥५४॥ एवं च कमेण संपत्ते पसवसमए पसूया देवी सव्वंगसुंदराभिरामं तियसकुमारसरिसं दारयं । तओ ससंभमखलमाणगइप्पसराहिं निवडंतु तरिज्जाहिं कंपंतगुरुपओ हरभारसमुप्पण्णखेयवससासावूरिज्जमाणदासचेडीहिं वद्धाविओ नरवई । तासिं च दाऊण मउडवज्जंगलग्गाभरणसणाहपिईदाणपुव्वयं मत्थए धोविऊण समाइसइ वद्धावणयमहूसवं, अवि य वज्जत महारवमद्दलयं, नच्चंतविलासिणिगुंदलयं । घुम्मंतमणोहरवामणयं कीरंतमहल्लयहासणयं ॥५५॥ तुटुंतसुतारयहारलयं सुव्वंतसुईसुहगेयलयं । दिजंतकरिंद-रहोह-हयं उब्मितसजूतवयचक्कधयं ॥५६॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy