SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ७७ मूलशुद्धिप्रकरणम्-द्वितीयो भागः एवत्तो तत्थ सुनंदा सवत्तिचउसट्ठिसहसपरिवारा । मुणिपयमूले पत्ता थीरयणं चक्कवट्टिस्स ॥३६॥ सा जाव आयरेणं संभूयरिसिस्स पणमए पाए । ता तीए अग्गकेसाण फंसणं वेइयं तेण ॥३७॥ तो तेणं फासेणं साहू संजायरायपरिणामो । विगयम्मि नरवरिंदे नियाणमेवंविहं कुणइ ॥३८॥ जइ अत्थि इमस्स फलं तवस्स अइदुक्करस्स चिण्णस्स । तो इत्थीरयणवइ होज्जा ऽहं आगमिस्साए ॥३९॥ तं सोउं चित्तमुणी जंपइ मा कुणसु एरिसं भद्द ! । किसिकरणि व्व पलालं मोक्खत्थी लहइ विसयसुहं ॥४०॥ जह कागिणीए हेउं कोडिं नासेइ मंदबुद्धीओ । तह तं पि सिद्धिसोक्खं मा नाससु विसयकज्जम्मि ॥४१॥ एवं पि तेण वुत्तो न चयइ सो जाव आगहं निययं । ता दुगुणियसंवेगो चित्तो लग्गो सकज्जम्मि ॥४२॥ इय काऊण अणसणं मरिठं अह सुंदरे विमाणम्मि । जाया दोण्णि वि तियसा भासुरवरबंदिसंजुत्ता ॥४३॥ एत्तो य अस्थि इहेव जंबुद्दीवे दीवे सयलजणवयसमिद्धिबंधुरो पंचालो नाम जणवओ । तत्थ य विणिज्जियतियसपुरिसोहासमुदयं कंपिल्लं नाम महानयरं । जत्थ य सुजणमेत्तीओ व्व दीहराओ रत्थाओ, सुपुरिसहिययमणोरहो व्व वित्थिण्णो हट्टमग्गो, माणधणनरिंदाभिप्पाय व्व तुंगाइं भवण-देवउलाई, महामुणिचरियाई पिव निम्मलाई सरोवराई, अवि य सूरो सरलो सुहओ चाई य पियंवओ कयण्णू य । पढमाभासी दक्खो वसति जहिं पुरिसवग्गो त्ति ॥४४॥ लज्जालुओ. विणीओ गुरुयणभत्तो पियम्मि अणुरत्तो । सीलकलिओ गुणड्डो वसहि तहिं इत्थिवग्गो त्ति ॥४५॥ तं एयारिसनयरं तियसाणं पुरवरं महीवढे । अवयरियं व गणिज्जइ तं पालइ नखई बंभो ॥४६॥ १. सं.वा.सु. संभूरि ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy