SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ७६ मूलशुद्धिप्रकरणम्-द्वितीयो भागः सणंकुमारचक्कवट्टी ससंभमो सहस त्ति समागओ साहुपासं । वंदिऊण य विणएण पायविलग्गो खामेउमाढत्तो, अवि य खमसु महायस ! इण्हि जं अवरद्धं अयाणमाणेहिं । पणिवइयवच्छल च्चिय हवंति तुम्हारिसा जेण ॥२४॥ तं दटुं चित्तो वि हु समागओ तत्थ तुरियपयखेवं । उवसामइ तं साहुं आगमवयणेहिं महुरेहिं ॥२५॥ तो लोय-राय-साहूण वयणमायण्णिऊण सो साहू । उवसंतो य खणेणं पुण संजाओ सहावत्थो ॥२६॥ तं वंदिऊण लोगो खामेऊणं गओ नियं ठाणं । साहू वि चित्तमुणिणा पुणरवि नीओ तमुज्जाणं ॥२७॥ चितंति तओ दोन्नि वि घिसि धिसि आहारमित्तकज्जेणं । पविसिज्जइ नयरमिमं तत्थ वि पाविज्जए वसणं ॥२८॥ ता पज्जत्तं तेणं आहारेणं इमं विचितेउं । गिण्हंति चउविहस्स वि संविग्गा अणसणं ताहे ॥२९॥ पुच्छइ सणंकुमारो वि केण साहू चडाविओ कोवे । जाणिय परमत्थेणं केणाऽवि हु अक्खियं सव्वं ॥३०॥ तं सोऊणं राया जाओ तिवलीतरंगभंगिल्लो । जंपइ रे रे ? आणह बंधेउं तं महापावं ॥३१॥ वयणाणंतरमेव य बंधित्ता आणिओ अह भडेहिं । राया वि तयं घेत्तुं जाइ तओ मुणिसमीवम्मि ॥३२॥ पभणइ य एस पावो भयवं ! जेणं कयत्थिया तुब्भे । ता लेमि अज्ज सीसं एयस्स अहं सहत्थेणं ॥३३॥ तो करुणाए साहूहिं मोइओ जेण पावयस्साऽवि । न कुणंति मुणी पावं सव्वस्स अपावपरिणामा ॥३४॥ तो रण्णा सो भणिओ मुक्को रे पाव साहुवयणेणं । तम्हा गच्छसुतुरियं नामं पि न जत्थ निसुणेमि ॥३५॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy