________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
' "विज्जा विण्णाणं जोव्वणं च सव्वं कलासु कोसलं । __ अकयत्थं चिय जायं जह रण्णे मालईकुसुमं ॥२२॥
ता किमेएण सयलपरिभवकारएण विण्णाणाइसएण ? न सकेमो इमं पराभवं विसहिउं, ता केणइ उवाएण पाणे परिच्चयामो।" इय सामत्थिऊण निग्गया गेहाओ । पट्ठिया एगं दिसं गहाय जाव पुरओ पेच्छंति एगं महंतं गिरिवरं । पडणकयनिच्छएहि य दिट्ठो तत्थ एगो साहू, अवि य
तवसोसियतणुयंगो दुद्धखयभरयधरणमहधवलो। तं दटुं विणएणं चलणेसुं तस्स पणमंति ॥२३॥
तओ तेण साहुणा काउस्सग्गमुस्सारिऊण पुच्छिया आगमणपओयणं । तेहि वि सव्वं सवित्थरं साहियं । तओ भणियं साहुणा-भद्द ! जम्मंतरनिव्वत्तियासुहकम्मं न एवमवणेइ, किंतु तवेणं खोडिज्जइ जओ भणियमागमे
_ 'पुट्वि दुच्चिण्णाणं कडाण कम्माणं दुप्पडिकंताणं वेयइत्ता मोक्खो, नत्थि अवेयइत्ता, तवसा वा झोसयित्ता ।' - तओ एयमायण्णिऊण भणियं तेहिं मायंगदारएहिं जहा-भयवं ! जइ जोग्गा अम्हे कस्सइ तवोणुट्ठाणस्स ता देहि अम्हाणं किंचि वयविसेसं । मुणी 'अइसयनाणि' त्ति कलिऊण देइ ताण सव्वविरई । ते वि संवेगाइसयाओ करंति उग्गं तवोणुट्ठाणं पत्ता परं पसिद्धि ।
अण्णया य विहरमाणा गया हत्थिणारं । तत्थ य भिक्खट्ठा पविट्ठो संभूओ नयरब्भंतरं । तत्थ वि कम्मधम्मसंजोएण नमुइमंतिणो गेहं गओ । दिट्ठो य तेण मंतिणा उवरिमतलमत्ताबलंबट्ठिएण । दट्ठण य चिंतियं - अहो ! सो एस मायंगदारओ, जइ मं कस्सइ साहिस्सइ ता अवस्सं मज्झ छायाभंसो भविस्सइ, ता तहा करेमि जहा एस चेव इओ निग्गच्छइ । एवं चिंतिऊण आइट्ठा नियपुरिसा जहा - एयं कयत्थिऊण इओ निव्वासेह । तेहिं वि कट्ठ-लेट्ठ-मुट्ठिपभिइप्पहारेहिं तहा निद्दयं ताडिओ जहा कोवमुवगओ चिंतिउं पवत्तो-अहो ! एए अणज्जा निग्गच्छमाणं पि ममं न मुंचंति, न य एए लोगा निवारिति, ता दंसेमि एयस्स एयाणं च अत्तणो माहप्पंति । चिंतयं तस्स विणिग्गओ मुहकुहराओ धूमुप्पीलो, अंधारियं च तेण पलयकालजलहरेण विय तमालदलसामलं गयणपलं, विज्जुलाउ व्व वियंभियाओ हुयवहजालाओ । तं च तारिसं दट्ठण पुच्छियं सणंकुमारचक्कवट्टिणा जहा-भो ! किमेयमेवमपुव्वकरणं पिव दीसइ ? तओ साहियं केणावि जहा-देव एस केणावि तवस्सी कोविओ सो सव्वं नयरं दहेउमाढत्तो तं च सोऊण