SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ८० तिलसंबद्धत्तणकयसिणेहपसरा खलत्तपरिणामा । महिला चक्कियसाल व्व कस्स नो मइलणं जण ॥ ६१ ॥ परपेरिया सलोहा अगणियनिययाववायसंदोहा । तेलियकुसि व्व महिला खलस्स वयणं पणामेइ ॥ ६२ ॥ मूलशुद्धिप्रकरणम्-द्वितीयो भागः इय अगणियनिययकुलक्कमाण पम्मुक्कलज्जियव्वाण । खलमहिलाणं न हु नवरि कुवुरिसाणं पि अहमंग्गो ॥ ६-३ ॥ एवं च पवड्ढमाणसिणेहपसरंतविसयसुहरसाणं वच्चंति वासरा । एयं च समाचरणं भस्स राइणो बीयहिययभूएणं धणुनामेणं मंतिणा सव्वमेवमवितहं वियाणिऊण चितियं जहा - "अविवेयबहुलाए महिलयाणं घडउ नाम एयं, जं पुण पडिवण्णयं पि अंगीकरेऊण अयसमसिमुहमक्खणं कयं दीहेण तमत्थि चोज्जं । अहवा दुण्णिवारयाए महामोहविलसियस्स न किंचि चोज्जं । ता जो एवंविहं पि अकज्जमायरइ तस्स किमण्णमकज्जमत्थि " त्ति । चितिऊण वध नाम निययसुओ बंभदत्तस्स अईवसिणेहाणुरत्तो एगंते निवेसिऊण भणिओ जहा-वच्छ ! कुमारो बालसहावो न मुणइ पयइकुडिलाण महिलाण विलसियाई ता एयस्स जणणीसरूवं जाणावेहि । तओ जाणावियमेगंते वरधणुणा । कुमारो वि जहा । वत्थियं परिक्खिऊण ढबद्ध रहुत्त पक्खपेतं घेत्तूण परहुयाहिट्ठियमरिष्टुमंतेउरमज्झेणं वच्चंतो ताण पच्चक्खं रायउत्ततरलत्तणलीलाए भणइ, अवि य - निसुणंतु असुयपुव्वा जह एसा उत्तमा वि परपुट्ठा । एएण निगिट्टेणं बलिपुट्टेणं समं वसइ ॥६४॥ इय वण्णसंकरो न हु राईणोवेक्खिऊण खलु जुत्तो । तेणेयाणं एवं मए कओ निग्गहो घोरो ॥ ६५ ॥ अण्णो वि को वि एवं जो काहिइ सो वि नणु मए नियमा । निग्गहियव्वो एवं निग्गच्छइ एव कीलंतो ॥६६॥ तं च दट्ठूण भणियं दीहेणं-पिए ! न सोहणो कुमारस्सुल्लावो जओ तुमं कोइला अहं काओ । तीए जंपियं-बालत्तणेणं कुमारो विचित्तकीलाहिं रममाणो जंवा तं वा उल्लवइ, कओ एयस्स एवंविहो वियप्पो ? । तओ बीयदियहे भद्दकरणि संकिण्णगएण सह बंधिऊण जंपइ, अवि य १. ला. 'कलंकावायं ॥ २. ला. काही सो ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy