________________
७२
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
तत्थ उदिण्णसमाउलसेणो सेणाखंडियरिउभडमाणो । माणावज्जियगुरुयणचरणो चरणवसीकयदुज्जयकरणो ॥१॥ करणसमागयनाणयसारो सारसुदंसणकयसुहवारो । वारंतेउरमुहजियचंदो चंदवर्डिसय नाम नरिंदो ॥२॥
तस्स य सयलगुणगणसमाउत्तगत्तो मुणिचंदो नाम पुत्तो । सो य उवरए पियरम्मि रज्जं परिपालिऊण निक्खंतो सुगुरुसमीवे । अण्णया य गुरूहिं सह वच्चंतो देसंतरं भिक्खट्ठा पविट्ठो एत्थ गामे । गहिय पाण- भत्तो य जाव निग्गच्छइ ताव भोलिओ सत्थस्स पविट्ठो महाडविं । तत्थ य संजायचउव्विहाहारतिरत्तोववासेणं लंघिया अडवी । तओ निरसणो त्ति पहपरिखीणो त्ति सूरावयवपरिकिलामिओ त्ति निवडिओ एगत्थ तरुच्छायाए निवडंतो य दिट्ठो चउहिं गोवेहिं, 'अव्वो ! माणुसं किंपि निवडियं' ति करुणाए धाविऊण समासासिओ पाओगिय [द] हितक्क- वाणिएणं, नीओ य नियगोउलं । भुत्तावसाणे य भयवया काऊणं धम्मदेसणा चत्तारि वि पव्वाविया । ताण मज्झाओ दुवे 'अहो ! सोहणो धम्मो परं मलमलिणसरीरत्तणओ असुइ' त्ति दुगुंछं काऊण गया देवलोगं ।
तओ चुया समाणा दसणे जणवए वसंतपुरे संडिल्लस्स माहणस्स जसमईए दासीए तेणेव माहणेणं पुत्ता जाया । ते य अण्णया कयाइ परिवड्ढियसरीरा गया नियखेत्तरक्खणत्थं । रयणीए तत्थेव वडपायवस्स हेटुओ पसुत्ता । रयणीए य वडकोट्टरविणिग्ग्रएण डक्को एक्को भुयंगमेण बीओ य भुयंगमोवलंभनिमित्तमिओ तओ परिब्भमंतो डक्को तेणेवाऽहिणा । अकयपडियारा य मरिऊण उप्पण्णा कालिंजरनगे एगाए मिगीए उयरम्मि जमलत्ताए । जाया कालक्कमेण । जोव्वणत्था य पीईए एगत्थ रममाणा एगेणं वाहजुवाणएणं एक्कसरप्पहारेण विणिवाइया समाणा मया गंगातीराए एगाए रायहंसीए उयरम्मि हंसत्ताए उववण्णा । तत्थ वि एगत्थं चेव पीईए रममाणा पासिया एगेणं जालिएणं गहिऊण, कंधरं वलिऊण विणिवाइयासमाणा वाणारसीए महानयरीए महाधणसमिद्धस्स भूयदिण्णाहिहाणस्स पाणाहिवइणो भारियाए कुच्छिसि पुत्तत्ताए उववण्णा ।
जाया कालक्कमेणं । चित्त-संभूय त्ति पट्टियाई नामाई वङ्कंति रूयाइगुणेहिं ।
एत्तो य संखराया नामेणं अत्थि तीए नयरीए ।
तस्स वि बुद्धिपहाणो मंती नामेण नमु इत्ति ||३||
सो अण्णया कंयाई चुक्को अंतेउरम्मि रायस्स ।
तो पच्छण्णो वज्झो समप्पिओ भूयदिण्णस्स ॥४॥
१. ला. 'ओ नियदीयडतक्क ॥ २. ला. तेणाहिणा ॥ ३ ला 'ण समुप्य ॥